सुभाषितरत्नकरण्डकम् (पुष्पादिकथा)

विकिसूक्तिः तः



॥अथ पुष्पादिकथा ॥

शक्राधिकाः प्रवरभोगसमन्वितास्ते पद्मेन्दुकान्तिवपुषो वरकीर्तियुक्ताः ।
शत्रून्विजित्य रभसा सततं भवन्ति संघस्य ये सुकुसुमैः प्रकिरन्ति पूजां । । ८१ । ।

नीलोत्पलप्रचयतुल्यशरीरगन्धा विख्यातकीर्तिविमलायतचारुनेत्राः ।
रत्नोपमा भुवि चरन्ति मनुष्यभूता दत्त्वा जिने प्रवरधूपं उदारगन्धं । । ८२ । ।

वैडूर्यमुक्तामणिभूषिताङ्गाः कौशेयवस्त्रावृतसर्वकायाः ।
नरोत्तमाः सर्वजनैरुपेता भवन्ति बुद्धे सुरभिप्रदानात् । । ८३ । ।

रोगादिभिः प्रबलदुःखकरैर्विमुक्ताः स्निग्धाननाः कनकतुल्यमनोज्ञवर्णाः ।
राज्यं हि ये विगतकण्टकं आप्नुवन्ति भैषज्यदानविधिना तदुशन्ति संघे । । ८४ । ।

 । । इति पुष्पादिकथा । ।