सूक्तयः (आकारादिः)

विकिसूक्तिः तः
  • आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया ।
  • आचरिष्यसि चेत्कर्म महतोऽर्थान् अवाप्स्यसि ।
  • आचारः कुलमाख्याति ।
  • आचारः परमो धर्मः ।
  • आचारहीनं न पुनन्ति वेदाः ।
  • आचार्यः कस्मादाचारं ग्राहयतीति ।
  • आचार्यवान् पुरुषो वेद ।
  • आचार्यशिष्टा याजातिस्सानित्या साजरामरा ।
  • आचार्याद्देव खलु विदिता विद्या साधिष्यं प्रापत् ।
  • आचार्यो ब्रह्मणो मूर्तिः ।
  • आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
  • आत्मोद्धारं विना लोके परोद्धारः सुदुष्करः ।
  • आत्मैव ह्यात्मनः साक्षी कृतस्याप्यकृतस्य च ।
  • आदानं हि विसर्गाय सतां वारिमुचामिव ।
  • आ नो भद्राः क्रतवो यन्तु विश्वतः ।
  • आपत्काले च कष्टे च नोत्साहस्त्यज्यते बुधैः ।
  • आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ।
  • आपदां कथितः पन्थाः इन्द्रियाणाम् असंयमः ।
  • आरभन्तेऽल्पमेवाज्ञाः कार्यव्यग्रा भवन्ति च।
  • आरोहणम् आक्रमणं जीवतो जीयतोऽयनम् ।
  • आशा येषां दासी तेषां दासायते लोकः ।
  • आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।
"https://sa.wikiquote.org/w/index.php?title=सूक्तयः_(आकारादिः)&oldid=4450" इत्यस्माद् प्रतिप्राप्तम्