सूक्तयः (सकारादिः)

विकिसूक्तिः तः
  • सङ्कटे यद् विसृज्येत, न तत् तत्त्वं, रुचि: तु सा॥
  • स तु भवति दरिद्रो यस्य तृष्णा विशाला।
  • सतां हि वाणी गुणमेव भाषते ।
  • सत्यश्रमाभ्यां सकलार्थसिद्धिः ।
  • सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
  • समूलो वा परिशुष्यति यदनृतं वदति ।
  • सर्वः स्वार्थं समीहते।
  • सर्वथा सुकरा मैत्री, दुष्करं परिपालनम् ।
  • सर्वमतिमात्रं दोषाय ।
  • सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्।
  • सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
  • सर्वेषामपि शौचानाम् अर्थशौचं परं स्मृतम् ।
  • सर्वेषु भूतेषु दया हि धर्मः ।
  • सहते विपत्सहस्रं मानी नैवापमानलेशमपि ।
  • सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् ।
  • सिद्ध्यन्ति कुत्र सुकृतानि विना श्रमेण ?
  • सुतप्तमपि पानीयं शमत्येव पावकम्।
  • सुदुर्लभाः सर्वमनोरमा गिरः ।
  • सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ।
  • सुलभो हि द्विषां भङ्गः दुर्लभा सत्स्ववाच्यता ।
  • सोत्साहानां नास्त्यसाध्यं नराणाम् ।
  • स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् ।
  • स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।
  • स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
  • सङ्घे शक्तिः कलौ युगे ।
  • सन्तोषं जनयेत् प्राज्ञः तदेवेश्वरपूजनम् ।
  • सन्दीप्ते भवने न कूपखननं प्रत्युद्यमः कीदृशः ?
  • सम्भावितस्य चाकीर्तिः मरणात् अतिरिच्यते ।
  • संसर्गजाः दोषगुणाः भवन्ति ।
"https://sa.wikiquote.org/w/index.php?title=सूक्तयः_(सकारादिः)&oldid=14614" इत्यस्माद् प्रतिप्राप्तम्