अग्निकुण्डन्यायः

विकिसूक्तिः तः

पूजायाः कृते आवश्यकानि जलादीनि वस्तूनि शीघ्रम् उपलब्धानि भवन्तु इति एकः ब्राह्मणः एकं कुम्भं
जलेन पूरयित्वा तस्मिन् एव कुम्भे अग्निम् अपि स्थापितवान् रात्रौ । प्रातः काले जलम् अग्निः तथा इतराणि
वस्तूनि शीघ्रम् एव एकत्र लभ्यन्ते इति आशया सः धावित्वा आगतः परं सः किं पश्यति ? अग्नेः ज्वलदङ्गाराः
शान्ताः अभवन् तथा कुम्भे वर्तमानं जलम् अपि मलिनम् अभवत् ।

येषां प्रपञ्चज्ञानं न भवति तादृशानां मन्दबुद्धीनां जनानां विषये अस्य न्यायस्य उपयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=अग्निकुण्डन्यायः&oldid=15624" इत्यस्माद् प्रतिप्राप्तम्