अजहत्स्वार्थावृत्तिन्यायः

विकिसूक्तिः तः

परार्थाभिधानं वृत्तिः । कस्यापि शब्दस्य अर्थ अन्येन शब्देन कथयन्ति चेत् ‘वृत्तिः’ इति कथ्यते । यस्यां वृत्तौ उपसर्जनीभूतानि अर्थात् गौणानि पदानि स्वयं मूलम् अर्थ त्यजन्ति सा वृत्तिः ‘जहत्स्वार्था भवति । स्वकार्यं कुर्वाणः तक्षकः राज्ञः कर्मणि संप्राप्ते स्वीयं कर्म स्थगयति (राज्ञः एव कर्म आदौ करोति) । समर्थः पदविधिः इत्यस्य सूत्रस्य भाष्ये पतञ्जलिमहर्षिणा अयं विषयः स्पष्टीकृतः । जहत्स्वार्था वृत्तिः लक्षणायाम् अन्तर्भवति । यदा वाच्यस्य अर्थस्य अन्वयः सरलतया न भवति अन्यस्य च अर्थस्य अन्वयः भवति तदा लक्षणा-वृत्तेः अवलम्बनं भवति । यथा-शोणो धावति इत्यत्र शोणवर्णः अश्वः धावति इति अर्थस्य अन्वयः क्रियते तदा अस्य न्यायस्य आधारेण अर्थग्रहणं भवति । अस्मिन् मूलविषयस्य त्यागः न भवति लाक्षणिकः अर्थः एव परिवर्तते । (सा. ४३५)