सामग्री पर जाएँ
मुख्य मेन्यू
मुख्य मेन्यू
साइडबार पर जाएँ
छुपाएँ
सञ्चरणम्
मुख्यपृष्ठम्
समुदायद्वारम्
नूतनपरिवर्तनानि
यादृच्छिकं पृष्ठम्
साहाय्यम्
विशेषपृष्ठानि
अन्विष्यताम्
अन्विष्यताम्
दिखावट
दानम्
सदस्यता प्राप्यताम्
प्रविश्यताम्
वैयक्तिकोपकरणानि
दानम्
सदस्यता प्राप्यताम्
प्रविश्यताम्
लॉग-आउट किए गए संपादकों के लिए पृष्ठ
अधिक जानें
अंशदाता
सम्भाषणम्
अनर्थः
भाषाएँ जोड़ें
भाषापरिसन्धिः योज्यताम्
पृष्ठम्
चर्चा
संस्कृतम्
पठ्यताम्
सम्पाद्यताम्
इतिहासः दृश्यताम्
उपकरणानि
उपकरण
साइडबार पर जाएँ
छुपाएँ
क्रियाएँ
पठ्यताम्
सम्पाद्यताम्
इतिहासः दृश्यताम्
सामान्य
अनेन सह सम्बद्धाः
पृष्ठसम्बद्धानि परिवर्तनानि
सञ्चिका उपारोप्यताम्
स्थायिपरिसन्धिः
पृष्ठसूचनाः
अस्य पृष्ठस्य उल्लेखः क्रियताम्
संक्षिप्त URL प्राप्त करें
QR कोड डाउनलोड करें
लघुसार्वसङ्केतः
मुद्रणम्/निर्यातः
मम सङ्ग्रहः
PDF रूपेण अवारोप्यताम्
मुद्रणयोग्यं संस्करणम्
अन्येषु प्रकल्पेषु
दिखावट
साइडबार पर जाएँ
छुपाएँ
विकिसूक्तिः तः
क्षुद्रोऽपि शत्रुरनर्थमुत्पादयति ।
चाणक्यविजयम् पृ ८
मनुष्यस्य विपत्तिकाले छिद्रेष्वनर्था बहुलीभवन्ति ।
मृच्छकटिकम् IX १६
सततमबलानर्थबहुलाः ।
प्रबोधचन्द्रोदयम् ११२
रन्ध्रोपनिपातिनोऽनर्थाः ।
अभिज्ञानशाकुन्तलम् पृ ३३५
सङ्घचारिणोऽनर्थाः ।
प्रतिज्ञायौगन्धरायणम् पृ ९१
वर्गः
:
अनर्थः
अन्विष्यताम्
अन्विष्यताम्
अनर्थः
भाषाएँ जोड़ें
विषयः योज्यताम्