अन्धकरदीपिकान्यायः

विकिसूक्तिः तः

अन्धस्य हस्ते दीपः स्थापितः चेदपि तस्य अन्धस्य कृते तस्य दीपस्य किमपि प्रयोजनं न भवति । कस्यापि वस्तुनः उपयोगं कर्तु स्वयं योग्यता नास्ति चेत् तस्य जनस्य कृते तस्य वस्तुनः गुणानां द्वारा किमपि प्रयोजनं न भवति । एतस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=अन्धकरदीपिकान्यायः&oldid=8182" इत्यस्माद् प्रतिप्राप्तम्