अस्थि नास्ति शिरो नास्ति...

विकिसूक्तिः तः

अस्थि नास्ति शिरो नास्ति
बाहुरस्ति निरङ्गुलिः।
नास्तिपादद्वयं बाढम्
अङ्गमालिङ्गति स्वयम्॥

अस्थि नास्ति, मस्तकम् अस्ति, बाहुः अस्ति किन्तु अङ्गुली नास्ति । पादौ न विद्यतः किन्तु शरीरं दृढम् आलिङ्गति ।

उत्तरम्

युतकम्