आत्मा

विकिसूक्तिः तः

आत्मानन्दः[सम्पाद्यताम्]

  • तूष्णिमालम्बसे चेत्कथमपि वितता वत्स संहृत्य वृत्तीर्भात्यादर्शे
प्रसन्ने रविरिव सहजानन्दसान्द्रस्तदात्मा ॥
    • प्रबोधचन्द्रोदयम् V.३३

आत्मज्ञानम्[सम्पाद्यताम्]

  • अधीत्य विधिवद्देदं शस्त्रं चाभ्यस्य यत्नतः पुराणमपि चावेक्ष्य,
शान्तिं यो नाधिगच्छति। स्वात्मनं च न जानाति न्रो नासौ स गर्दभः ॥
    • स्वानुभूतिः पृ १

आत्मनाशः[सम्पाद्यताम्]

  • सर्वत्रात्मनाश एवधमशुश्रुषायाः पारितोषिकम् ।
    • छत्रपतिसाम्राज्यम् पृ ४७

आत्मबलम्[सम्पाद्यताम्]

  • य आत्मबलं ज्ञात्वा भारं तुलितं वहति मनुष्यः ।
तस्य स्खलनं न जायते न च कान्तारगतो विपद्यते ॥
  • मृच्छकटिकम् II- १४

आत्मविद्या[सम्पाद्यताम्]

  • बुद्धिः शरीरं विषयेद्रियाणि सुखं च दुःखैकनिकेतननि ।
    • विवेकिने केवलमात्मविद्योतितात्मा स्वदतेऽपवर्गः ॥
    • अमृतोदयम् ४. १२

आत्मानुभवः[सम्पाद्यताम्]

  • भावमात्मनिर्वेशादेव लोकः प्रमाणयति ।
    • सौगन्धिकहरणम् पृ ० ४१
  • शरीरेऽरिःप्रहरति हृदये स्वजनाः ।

प्रतिमानाटकम् पृ ०७३

"https://sa.wikiquote.org/w/index.php?title=आत्मा&oldid=588" इत्यस्माद् प्रतिप्राप्तम्