कालाय तस्मै नमः...

विकिसूक्तिः तः

सुभाषितम्

सा रम्या नगरी महान् स नृपतिः सामन्तचक्रं च तत्
पार्श्वे तस्य च सा विदग्धपरिषत् ताः चन्द्रबिम्बाननाः ।
उद्वृत्तः स च राजपुत्रनिवहः ते वन्दिनः ताः कथाः
सर्वं यस्य वशात् अगात् स्मृतिपथं कालाय तस्मै नमः॥

वैराग्यशतकम् ४१

sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat
pārśve tasya ca sā vidagdhapariṣat tāḥ candrabimbānanāḥ ।
udvṛttaḥ sa ca rājaputranivahaḥ te vandinaḥ tāḥ kathāḥ
sarvaṃ yasya vaśāt agāt smṛtipathaṃ kālāya tasmai namaḥ॥

पदच्छेदः

सा, रम्या, नगरी, महान्, सः, नृपतिः, सामन्तचक्रं, च, तत्, पार्श्वे, तस्य, च, सा, विदग्धपरिषत्, ताः, चन्द्रबिम्बाननाः, उद्वृत्तः, सः, च, राजपुत्रनिवहः, ते, वन्दिनः, ताः, कथाः,सर्वं, यस्य, वशात्, अगात्, स्मृतिपथं, कालाय, तस्मै, नमः॥


तात्पर्यम्

सा नगरी राजधानी मनोहरा, सः महान् राजा पूज्यः, तस्य अधीनाः मण्डलाधिपतयः, तस्य पार्श्वे सा विदुषां परिषत्, ताः चन्द्रबिम्बाननाः सुन्दर्यः, सः उत्पथगतः राजकुमारवर्गः, ते स्तुतिपाठकाः, ताः कथाः ! यस्य वशात् सर्वं स्मृतिमार्गम् अगात् तस्मै कालाय नमः ।


आङ्ग्लार्थः

That beautiful city, that great king, that circle of vassals, that learned assembly by his side, those moon faced women, that haughty group of princes, those prisoners, and those stories! Our obeisance to Time on account of which everything is just a memory!

"https://sa.wikiquote.org/w/index.php?title=कालाय_तस्मै_नमः...&oldid=17769" इत्यस्माद् प्रतिप्राप्तम्