कालिदासः

विकिसूक्तिः तः

कालिदासः(काल्याः दासः) महान् संस्कृतकविः नाटककारः च आसीत्। सः कविकुलगुरुः इति ख्यातः। सः गुप्तकाले अवसत्। सः उज्जयिन्यां विक्रमादित्यस्य सभायां नवरत्नेषु एकः आसीत्।

उदेति सविता ताम्रः ताम्र एव अस्तमेति च ।

संपत्तौ च विपत्तौ च सतां एकैव रूपता ।।

करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः ।

पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ।।

आभून् नृपो विबुधसखः परंतपः श्रुतान्वितो दशरथ इत्युदाह्र्तः।

गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरम् उपागमत्स्वयम् ।।

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।

न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति ।।

न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम्।

कामये दुःखतप्तानां प्राणिनामार्तिनाशनम् ।।

पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम्मौ।

निनः कलहो नास्ति न भयं चास्ति जाग्रतः ।।

काष्ठादग्निर्जायते मथ्यमानाद्भूमिस्तोयं खन्यमाना ददाति।

सोत्साहानां नास्त्यसाध्यं नराणां मार्गारब्धाः सर्वयत्नाः फलन्ति ।।

शतायुर्वज्रदेहाय सर्वसंपत्कराय च।

सर्वानिष्टविनाशाय निम्बकन्दलभक्षणम् ।।

काप्यभिख्या तयॊरासीद् व्रजतॊः शुद्धवॆषयॊः।

हिमनिर्मुक्तयॊर्यॊगॆ चित्राचन्द्रमसॊरिव ।।

कुमारसम्भव्[सम्पाद्यताम्]

  • अस्त्य् उत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।

पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः॥१.१॥

  • यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।

भास्वन्ति रत्नानि महौषधीश् च पृथूपदिष्टां दुदुहुर् धरित्रीम्॥१.२॥

  • अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।

एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्व् इवाङ्कः॥१.३॥

  • यश् चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर् बिभर्ति ।

बलाहकच्छेदविभक्तरागाम् अकालसंध्याम् इव धातुमत्ताम्॥१.४॥

  • आमेखलं संचरतां घनानां च्छायाम् अधःसानुगतां निषेव्य ।

उद्वेजिता वृष्टिभिर् आश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः॥१.५॥

  • पदं तुषारस्रुतिधौतरक्तं यस्मिन्न् अदृष्ट्वापि हतद्विपानाम् ।

विदन्ति मार्गं नखरन्ध्रमुक्तैर् मुक्ताफलैः केसरिणां किराताः॥१.६॥

  • न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।

व्रजन्ति विद्याधरसुन्दरीणाम् अनङ्गलेखक्रिययोपयोगम्॥१.७॥

  • यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन ।

उद्गास्यताम् इच्छति किंनराणां तानप्रदायित्वम् इवोपगन्तुम्॥१.८॥

  • कपोलकण्डूः करिभिर् विनेतुं विघट्टितानां सरलद्रुमाणाम् ।

यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति॥१.९॥

  • वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।

भवन्ति यत्रौषधयो रजन्याम् अतैलपूराः सुरतप्रदीपाः॥१.१०॥

  • उद्वेजयत्य् अङ्गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमे ऽपि यत्र ।

न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिम् अश्वमुख्यः॥१.११॥

  • दिवाकराद् रक्षति यो गुहासु लीनं दिवा भीतम् इवान्धकारम् ।

क्षुद्रे ऽपि नूनं शरणं प्रपन्ने ममत्वम् उच्चैःशिरसां सतीव॥१.१२॥

  • लाङ्गूलविक्षेपविसर्पिशोभैर् इतस् ततश् चन्द्रमरीचिगौरैः ।

यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश् चमर्यः॥१.१३॥

  • यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किंपुरुषाङ्गनानाम् ।

दरीगृहद्वारविलम्बिबिम्बास् तिरस्करिण्यो जलदा भवन्ति॥१.१४॥

  • भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः ।

यद् वायुर् अन्विष्टमृगैः किरातैर् आसेव्यते भिन्नशिखण्डिबर्हः॥१.१५॥

  • सप्तर्षिहस्तावचितावशेषाण्य् अधो विवस्वान् परिवर्तमानः ।

पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्य् ऊर्ध्वमुखैर् मयूखैः॥१.१६॥

  • यज्ञाङ्गयोनित्वम् अवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च ।

प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयम् अन्वतिष्ठत्॥१.१७॥

  • स मानसीं मेरुसखः पित्ṝ्णां कन्यां कुलस्य स्थितये स्थितिज्ञः ।

मेनां मुनीनाम् अपि माननीयाम् आत्मानुर्ऊपां विधिनोपयेमे॥१.१८॥

  • कालक्रमेणाथ तयोः प्रवृत्ते स्वर्ऊपयोग्ये सुरतप्रसङ्गे ।

मनोरमं यौवनम् उद्वहन्त्या गर्भो ऽभवद् भूधरराजपत्न्याः॥१.१९॥

  • असूत सा नागवधूपभोग्यं मैनाकम् अम्भोनिधिबद्धसख्यम् ।

क्रुद्धे ऽपि पक्षच्छिदि वृत्रशत्राव् अवेदनाज्ञं कुलिशक्षतानाम्॥१.२०॥

  • अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।

सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे॥१.२१॥

  • सा भूधराणाम् अधिपेन तस्यां समाधिमत्याम् उदपादि भव्या ।

सम्यक्प्रयोगाद् अपरिक्षतायां नीताव् इवोत्साहगुणेन संपत्॥१.२२॥

  • प्रसन्नदिक् पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि ।

शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव॥१.२३॥

  • तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे ।

विदूरभूमिर् नवमेघशब्दाद् उद्भिन्नया रत्नशलाकयेव॥१.२४॥

  • दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा ।

पुपोष लावण्यमयान् विशेषाञ् ज्योत्स्नान्तराणीव कलान्तराणि॥१.२५॥

  • तां पार्वतीत्य् आभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव ।

उ मेति मात्रा तपसो निषिद्धा पश्चाद् उमाख्यां सुमुखी जगाम॥१.२६॥

  • महीभृतः पुत्रवतो ऽपि दृष्टिस् तस्मिन्न् अपत्ये न जगाम तृप्तिम् ।

अनन्तपुष्पस्य मधोर् हि चूते द्विरेफमाला सविशेषसङ्गा॥१.२७॥

  • प्रभामहत्या शिखयेव दीपस् त्रिमार्गयेव त्रिदिवस्य मार्गः ।

संस्कारवत्येव गिरा मनीषी तया स पूतश् च विभूषितश् च॥१.२८॥

  • मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश् च ।

रेमे मुहुर् मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये॥१.२९॥

  • तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तम् इवात्मभासः ।

स्थिरोपदेशाम् उपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः॥१.३०॥

  • असंभृतं मण्डनम् अङ्गयष्टेर् अनासवाख्यं करणं मदस्य ।

कामस्य पुष्पव्यतिरिक्तम् अस्त्रं बाल्यात् परं साथ वयः प्रपेदे॥१.३१॥

  • उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर् भिन्नम् इवारविन्दम् ।

बभूव तस्याश् चतुरस्रशोभि वपुर् विभक्तं नवयौवनेन॥१.३२॥

  • अभ्युन्नताङ्गुष्ठनखप्रभाभिर् निक्षेपणाद् रागम् इवोद्गिरन्तौ ।

आजह्रतुस् तच्चरणौ पृथिव्यां स्थलारविन्दश्रियम् अव्यवस्थाम्॥१.३३॥

  • सा राजहंसैर् इव संनताङ्गी गतेषु लीलाञ्चितविक्रमेषु ।

व्यनीयत प्रत्युपदेशलुब्धैर् आदित्सुभिर् नूपुरसिञ्जितानि॥१.३४॥

  • वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस् तदीये ।

शेषाङ्गनिर्माणविधौ विधातुर् लावण्य उत्पाद्य इवास यत्नः॥१.३५॥

  • नागेन्द्रहस्तास् त्वचि कर्कशत्वाद् एकान्तशैत्यात् कदलीविशेषाः ।

लब्ध्वापि लोके परिणाहि र्ऊपं जातास् तदूर्वोर् उपमानबाह्याः॥१.३६॥

  • एतावता नन्व् अनुमेयशोभं काञ्चीगुणस्थानम् अनिन्दितायाः ।

आरोपितं यद् गिरिशेन पश्चाद् अनन्यनारीकमनीयम् अङ्कम्॥१.३७॥

  • तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः ।

नीवीम् अतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेर् इवार्चिः॥१.३८॥

  • मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला ।

आरोहणार्थं नवयौवनेन कामस्य सोपानम् इव प्रयुक्तम्॥१.३९॥

  • अन्योन्यम् उत्पीडयद् उत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।

मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरम् अप्य् अलभ्यम्॥१.४०॥

  • शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाव् इति मे वितर्कः ।

पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन॥१.४१॥

  • कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।

अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः॥१.४२॥

  • चन्द्रं गता पद्मगुणान् न भुङ्क्ते पद्माश्रिता चान्द्रमसीम् अभिख्याम् ।

उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिम् अवाप लक्ष्मीः॥१.४३॥

  • पुष्पं प्रवालोपहितं यदि स्यान् मुक्ताफलं वा स्फुटविद्रुमस्थम् ।

ततो ऽनुकुर्याद् विशदस्य तस्यास् ताम्रौष्ठपर्यस्तरुचः स्मितस्य॥१.४४॥

  • स्वरेण तस्याम् अमृतस्रुतेव प्रजल्पितायाम् अभिजातवाचि ।

अप्य् अन्यपुष्टा प्रतिकूलशब्दा श्रोतुर् वितन्त्रीर् इव ताड्यमाना॥१.४५॥

  • प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितम् आयताक्ष्या ।

तया गृहीतं नु मृगाङ्गनाभ्यस् ततो गृहीतं नु मृगाङ्गनाभिः॥१.४६॥

  • तस्याः शलाकाञ्जननिर्मितेव कान्तिर् भ्रुवोर् आनतलेखयोर् या ।

तां वीक्ष्य लीलाचतुराम् अनङ्गः स्वचापसौन्दर्यमदं मुमोच॥१.४७॥

  • लज्जा तिरश्चां यदि चेतसि स्याद् असंशयं पर्वतराजपुत्र्याः ।

तं केशपाशं प्रसमीक्ष्य कुर्युर् वालप्रियत्वं शिथिलं चमर्यः॥१.४८॥

  • सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन ।

सा निर्मिता विश्वसृजा प्रयत्नाद् एकस्थसौन्दर्यदिदृक्षयेव॥१.४९॥

  • तां नारदः कामचरः कदा चित् कन्यां किल प्रेक्ष्य पितुः समीपे ।

समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य॥१.५०॥

  • गुरुः प्रगल्भे ऽपि वयस्य् अतो ऽस्यास् तस्थौ निवृत्तान्यवराभिलाषः ।

ऋते कृशानोर् न हि मन्त्रपूतम् अर्हन्ति तेजांस्य् अपराणि हव्यम्॥१.५१॥

  • अयाचितारं न हि देवदेवम् अद्रिः सुतां ग्राहयितुं शशाक ।

अभ्यर्थनाभङ्गभयेन साधुर् माध्यस्थ्यम् इष्टे ऽप्य् अवलम्बते ऽर्थे॥१.५२॥

  • यदैव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज ।

तदाप्रभृत्य् एव विमुक्तसङ्गः पतिः पशूनाम् अपरिग्रहो ऽभूत्॥१.५३॥

  • स कृत्तिवासास् तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु ।

प्रस्थं हिमाद्रेर् मृगनाभिगन्धि किं चित् क्वणत्किंनरम् अध्युवास॥१.५४॥

  • गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर् दधानाः ।

मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु॥१.५५॥

  • तुषारसंघातशिलाः खुराग्रैः समुल्लिखन् दर्पकलः ककुद्मान् ।

दृष्टः कथं चिद् गवयैर् विविग्नैर् असोढसिंहध्वनिर् उन्ननाद॥१.५६॥

  • तत्राग्निम् आधाय समित्समिद्धं स्वम् एव मूर्त्यन्तरम् अष्टमूर्तिः ।

स्वयं विधाता तपसः फलानाम् केनापि कामेन तपश् चचार॥१.५७॥

  • अनर्घ्यम् अर्घ्येण तम् अद्रिनाथः स्वर्गौकसाम् अर्चितम् अर्चयित्वा ।

आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम्॥१.५८॥

  • प्रत्यर्थिभूताम् अपि तां समाधेः शुश्र्ऊषमाणां गिरिशो ऽनुमेने ।

विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः॥१.५९॥

  • अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री ।

गिरिशम् उपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः॥१.६०॥

  • तस्मिन् विप्रकृताः काले तारकेण दिवौकसः ।

तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः॥२.१॥

  • तेषाम् आविर् अभूद् ब्रह्मा परिम्लानमुखश्रियाम् ।

सरसां सुप्तपद्मानां प्रातर् दीधितिमान् इव॥२.२,॥

  • अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् ।

वागीशं वाग्भिर् अर्थ्याभिः प्रणिपत्योपतस्थिरे॥२.३॥

  • नमस् त्रिमूर्तये तुभ्यं प्राक् सृष्टेः केवलात्मने ।

गुणत्रयविभागाय पश्चाद् भेदम् उपेयुषे॥२.४॥

  • यद् अमोघम् अपाम् अन्तर् उप्तं बीजम् अज त्वया ।

अतश् चराचरं विश्वं प्रभवस् तस्य गीयसे॥२.५॥

  • तिसृभिस् त्वम् अवस्थाभिर् महिमानम् उदीरयन् ।

प्रलयस्थितिसर्गाणाम् एकः कारणतां गतः॥२.६॥

  • स्त्रीपुंसाव् आत्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।

प्रसूतिभाजः सर्गस्य ताव् एव पितरौ स्मृतौ॥२.७॥

  • स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते ।

यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ॥२.८॥

  • जगद्योनिर् अयोनिस् त्वं जगदन्तो निरन्तकः ।

जगदादिर् अनादिस् त्वं जगदीशो निरीश्वरः॥२.९॥

  • आत्मानम् आत्मना वेत्सि सृजस्य् आत्मानम् आत्मना ।

आत्मना कृतिना च त्वम् आत्मन्य् एव प्रलीयसे॥२.१०॥

  • द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर् गुरुः ।

व्यक्तो व्यक्तेतरश् चासि प्राकाम्यं ते विभूतिषु॥२.११॥

  • उद्घातः प्रणवो यासां न्यायैस् त्रिभिर् उदीरणम् ।

कर्म यज्ञः फलं स्वर्गस् तासां त्वं प्रभवो गिराम्॥२.१२॥

  • त्वाम् आमनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।

तद्दर्शिनम् उदासीनं त्वाम् एव पुरुषं विदुः॥२.१३॥

  • त्वं पित्ṝणाम् अपि पिता देवानाम् अपि देवता ।

परतो ऽपि परश् चासि विधाता वेधसाम् अपि॥२.१४॥

  • त्वम् एव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।

वेद्यं च वेदिता चासि ध्याता ध्येयं च यत् परम्॥२.१५॥

  • इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः ।

प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः॥२.१६॥

  • पुराणस्य कवेस् तस्य चतुर्मुखसमीरिता ।

प्रवृत्तिर् आसीच् छब्दानां चरितार्था चतुष्टयी॥२.१७॥

  • स्वागतं स्वान् अधीकारान् प्रभावैर् अवलम्ब्य वः ।

युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः॥२.१८॥

  • किम् इदं द्युतिम् आत्मीयां न बिभ्रति यथा पुरा ।

हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः॥२.१९॥

  • प्रशमाद् अर्चिषाम् एतद् अनुद्गीर्णसुरायुधम् ।

वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते॥२.२०॥

  • किं चायम् अरिदुर्वारः पाणौ पाशः प्रचेतसः ।

मन्त्रेण हतवीर्यस्य फणिनो दैन्यम् आश्रितः॥२.२१॥

  • कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।

अपविद्धगदो बाहुर् भग्नशाख इव द्रुमः॥२.२२॥

  • यमो ऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा ।

कुरुते ऽस्मिन्न् अमोघे ऽपि निर्वाणालातलाघवम्॥२.२३॥

  • अमी च कथम् आदित्याः प्रतापक्षतिशीतलाः ।

चित्रन्यस्ता इव गताः प्रकामालोकनीयताम्॥२.२४॥

  • पर्याकुलत्वान् मरुतां वेगभङ्गो ऽनुमीयते ।

अम्भसाम् ओघसंरोधः प्रतीपगमनाद् इव॥२.२५॥

  • आवर्जितजटामौलि- विलम्बिशशिकोटयः ।

रुद्राणाम् अपि मूर्धानः क्षतहुंकारशंसिनः॥२.२६॥

  • लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः ।

अपवादैर् इवोत्सर्गाः कृतव्यावृत्तयः परैः॥२.२७॥

  • तद् ब्र्ऊत वत्साः किम् इतः प्रार्थयध्वे समागताः ।

मयि सृष्टिर् हि लोकानां रक्षा युष्मास्व् अवस्थिता॥२.२८॥

  • ततो मन्दानिलोद्धूत- कमलाकरशोभिना ।

गुरुं नेत्रसहस्रेण चोदयाम् आस वासवः॥२.२९॥

  • स द्विनेत्रो हरेश् चक्षुः सहस्रनयनाधिकम् ।

वाचस्पतिर् उवाचेदं प्राञ्जलिर् जलजासनम्॥२.३०॥

  • एवं यद् आत्थ भगवन्न् आमृष्टं नः परैः पदम् ।

प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो॥२.३१॥

  • भवल्लब्धवरोदीर्णस् तारकाख्यो महासुरः ।

उपप्लवाय लोकानां धूमकेतुर् इवोत्थितः॥२.३२॥

  • पुरे तावन्तम् एवास्य तनोति रविर् आतपम् ।

दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते॥२.३३॥

  • सर्वाभिः सर्वदा चन्द्रस् तं कलाभिर् निषेवते ।

नादत्ते केवलां लेखां हरचूडामणीकृताम्॥२.३४॥

  • व्यावृत्तगतिर् उद्याने कुसुमस्तेयसाध्वसात् ।

न वाति वायुस् तत्पार्श्वे तालवृन्तानिलाधिकम्॥२.३५॥

  • पर्यायसेवाम् उत्सृज्य पुष्पसंभारतत्पराः ।

उद्यानपालसामान्यम् ऋतवस् तम् उपासते॥२.३६॥

  • तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।

कथम् अप्य् अम्भसाम् अन्तर् आ निष्पत्तेः प्रतीक्षते॥२.३७॥

  • ज्वलन्मणिशिखाश् चैनं वासुकिप्रमुखा निशि ।

स्थिरप्रदीपताम् एत्य भुजंगाः पर्युपासते॥२.३८॥

  • अनुकूलयतीन्द्रो ऽपि कल्पद्रुमविभूषणैः॥२.३९॥
  • इत्थम् आराध्यमानो ऽपि क्लिश्नाति भुवनत्रयम् ।

शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः॥२.४०॥

  • तेनामरवधूहस्तैः सदयालूनपल्लवाः ।

अभिज्ञाश् छेदपातानां क्रियन्ते नन्दनद्रुमाः॥२.४१॥

  • वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः ।

चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः॥२.४२॥

  • उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः ।

आक्रीडपर्वतास् तेन कल्पिताः स्वेषु वेश्मसु॥२.४३॥

  • मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलम् ।

हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम्॥२.४४॥

  • भुवनालोकनप्रीतिः स्वर्गिभिर् नानुभूयते ।

खिलीभूते विमानानां तदापातभयात् पथि॥२.४५॥

  • यज्वभिः संभृतं हव्यं विततेष्व् अध्वरेषु सः ।

जातवेदोमुखान् मायी मिषताम् आच्छिनत्ति नः॥२.४६॥

  • उच्चैर् उच्चैःश्रवास् तेन हयरत्नम् अहारि च ।

देहबद्धम् इवेन्द्रस्य चिरकालार्जितं यशः॥२.४७॥

  • तस्मिन्न् उपायाः सर्वे नः क्र्ऊरे प्रतिहतक्रियाः ।

वीर्यवत्य् औषधानीव विकारे सांनिपातिके॥२.४८॥

  • जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।

हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः॥२.४९॥

  • तदीयास् तोयदेष्व् अद्य पुष्करावर्तकादिषु ।

अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः॥२.५०॥

  • तद् इच्छामो विभो सृष्टं सेनान्यं तस्य शान्तये ।

कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः॥२.५१॥

  • गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।

प्रत्यानेष्यति शत्रुभ्यो बन्दीम् इव जयश्रियम्॥२.५२॥

  • वचस्य् अवसिते तस्मिन् ससर्ज गिरम् आत्मभूः ।

गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय या॥२.५३॥

  • संपत्स्यते वः कामो यं कालः कश्चित् प्रतीक्ष्यताम् ।

न त्व् अस्य सिद्धौ यास्यामि सर्गव्यापारम् आत्मना॥२.५४॥

  • इतः स दैत्यः प्राप्तश्रीर् नेत एवार्हति क्षयम् ।

विषवृक्षो ऽपि संवर्ध्य स्वयं छेत्तुम् असांप्रतम्॥२.५५॥

  • वृतं तेनेदम् एव प्राङ् मया चास्मै प्रतिश्रुतम् ।

वरेण शमितं लोकान् अलं दग्धुं हि तत्तपः॥२.५६॥

  • संयुगे सांयुगीनं तम् उद्यतं प्रसहेत कः ।

अंशाद् ऋते निषिक्तस्य नीललोहितरेतसः॥२.५७॥

  • स हि देवः परं ज्योतिस् तमःपारे व्यवस्थितम् ।

परिच्छिन्नप्रभावर्द्धिर् न मया न च विष्णुना॥२.५८॥

  • उमार्ऊपेण ते यूयं संयमस्तिमितं मनः ।

शंभोर् यतध्वम् आक्रष्टुम् अयस्कान्तेन लोहवत्॥२.५९॥

  • उभे एव क्षमे वोढुम् उभयोर् वीर्यम् आहितनसंनिकृष्टम् इतो निषीदेति विसृष्टभूमिः ।अ॥२.६०॥
  • तस्यात्मा शितिकण्ठस्य सैनापत्यम् उपेत्य वः ।

मोक्ष्यते सुरबन्दीनां वेणीर् वीर्यविभूतिभिः॥२.६१॥

  • इति व्याहृत्य विबुधान् विश्वयोनिस् तिरोदधे ।

मनस्य् आहितकर्तव्यास् ते ऽपि प्रतिययुर् दिवम्॥२.६२॥

  • तत्र निश्चित्य कन्दर्पम् अगमत् पाकशासनः ।

मनसा कार्यसंसिद्धि- त्वराद्विगुणरंहसा॥२.६३॥

  • अथ स ललितयोषिद्भ्र्ऊलताचारुशृङ्गं रतिवलयपदाङ्के चापम् आसज्य कण्ठे ।

सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखम् उपतस्थे प्राञ्जलिः पुष्पधन्वा॥२.६४॥

  • तस्मिन् मघोनस् त्रिदशान् विहाय सहस्रम् अक्ष्णां युगपत् पपात ।

प्रयोजनापेक्षितया प्रभूणां प्रायश् चलं गौरवम् आश्रितेषु॥३.१॥

  • स वासवेनासनसंनिकृष्टम् इतो निषीदेति विसृष्टभूमिः ।

भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवम् एनम्॥३.२॥

  • आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत् ते करणीयम् अस्ति ।

अनुग्रहं संस्मरणप्रवृत्तम् इच्छामि संवर्धितम् आज्ञया ते॥३.३॥

  • केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर् जनिता तपोभिः ।

यावद् भवत्य् आहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती॥३.४॥

  • असंमतः कस् तव मुक्तिमार्गं पुनर्भवक्लेशभयात् प्रपन्नः ।

बद्धश् चिरं तिष्ठतु सुन्दरीणाम् आरेचितभ्र्ऊचतुरैः कटाक्षैः॥३.५॥

  • अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर् द्विषस् ते ।

कस्यार्थधर्मौ वद पीडयामि सिन्धोस् तटाव् ओघ इव प्रवृद्धः॥३.६॥

  • काम् एकपत्नीव्रतदुःखशीलां लोलं मनश् चारुतया प्रविष्टाम् ।

नितम्बिनीम् इच्छसि मुक्तलज्जां कण्ट्ए स्वयंग्राहनिषक्तबाहुम्॥३.७॥??

  • कयासि कामिन् सुरतापराधात् पादानतः कोपनयावधूतः ।

यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम्॥३.८॥

  • प्रसीद विश्राम्यतु वीर वज्रं शरैर् मदीयैः कतमः सुरारिः ।

बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्यो ऽपि कोपस्फुरिताधराभ्यः॥३.९॥

  • तव प्रसादात् कुसुमायुधो ऽपि सहायम् एकं मधुम् एव लब्ध्वा ।

कुर्यां हरस्यापि पिनाकपाणेर् धैर्यच्युतिं के मम धन्विनो ऽन्ये॥३.१०॥

  • अथोरुदेशाद् अवतार्य पादम् आक्रान्तिसंभावितपादपीठम् ।

संकल्पिथार्थे विवृतात्मशक्तिम् आखण्डलः कामम् इदं बभाषे॥३.११॥

  • सर्वं सखे त्वय्य् उपपन्नम् एतद् उभे ममास्त्रे कुलिशं भवांश् च ।

वज्रं तपोवीर्यमहत्सु कुण्ट्ःअं त्वं सर्वतोगामि च साधकं च॥३.१२॥??

  • अवैमि ते सारम् अतः खलु त्वां कार्ये गुरुण्य् आत्मसमं नियोक्ष्ये ।

व्यादिश्यते भूधरताम् अवेक्ष्य कृष्णेन देहोद्वहनाय शेषः॥३.१३॥

  • आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् ।

निबोध यज्ञांशभुजाम् इदानीम् उच्चैर्द्विषाम् ईप्सितम् एतद् एव॥३.१४॥

  • अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यम् उशन्ति देवाः ।

स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर् ब्रह्मणि योजितात्मा॥३.१५॥

  • तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व ।

योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्य् आत्मभुवोपदिष्टम्॥३.१६॥

  • गुरोर् नियोगाच् च नगेन्द्रकन्या स्थाणुं तपस्यन्तम् अधित्यकायाम् ।

अन्वास्त इत्य् अप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः॥३.१७॥

  • तद् गच्छ सिद्ध्यै कुरु देवकार्यम् अर्थो ऽयम् अर्थान्तरभाव्य एव ।

अपेक्षते प्रत्ययम् उत्तमं त्वां बीजाङ्कुरः प्राग् उदयाद् इवाम्भः॥३.१८॥

  • तस्मिन् सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् ।

अप्य् अप्रसिद्धं यशसे हि पुंसाम् अनन्यसाधारणम् एव कर्म॥३.१९॥

  • सुराः समभ्यर्थयितार एते कार्यं त्रयाणाम् अपि विष्टपानाम् ।

चापेन ते कर्म न चातिहिंस्रम् अहो बतासि स्पृहणीयवीर्यः॥३.२०॥

  • मधुश् च ते मन्मथ साहचर्याद् आसव् अनुक्तो ऽपि सहाय एव ।

समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य॥३.२१॥

  • तथेति शेषाम् इव भर्तुर् आज्ञाम् आदाय मूर्ध्ना मदनः प्रतस्थे ।

ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गम् इन्द्रः॥३.२२॥

  • स माधवेनाभिमतेन सख्या रत्या च साशङ्कम् अनुप्रयातः ।

अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम॥३.२३॥

  • तस्मिन् वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती ।

संकल्पयोनेर् अभिमानभूतम् आत्मानम् आधाय मधुर् जजृम्भे॥३.२४॥

  • कुबेरगुप्तां दिशम् उष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य ।

दिग् दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासम् इवोत्ससर्ज॥३.२५॥

  • असूत सद्यः कुसुमान्य् अशोकः स्कन्धात् प्रभृत्य् एव सपल्लवानि ।

पादेन नापैक्षत सुन्दरीणां संपर्कम् आसिञ्जितनूपुरेण॥३.२६॥

  • सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे ।

निवेशयाम् आस मधुर् द्विरेफान् नामाक्षराणीव मनोभवस्य॥३.२७॥

  • वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः ।

प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः॥३.२८॥

  • बालेन्दुवक्राण्य् अविकासभावाद् बभुः पलाशान्य् अतिलोहितानि ।

सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्॥३.२९॥

  • लग्नद्विरेफाञ्जनभक्तिचित्रम् मुखे मधुश्रीस् तिलकं प्रकाश्य ।

रागेण बालारुणकोमलेन चूतप्रवालोष्ठम् अलंचकार॥३.३०॥

  • मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर् विघ्नितदृष्टिपाताः ।

मदोद्धताः प्रत्यनिलं विचेरुर् वनस्थलीर् मर्मरपत्रमोक्षाः॥३.३१॥

  • चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन् मधुरं चुकूज ।

मनस्विनीमानविघातदक्षं तद् एव जातं वचनं स्मरस्य॥३.३२॥
हिमव्यपायाद् विशदाधराणाम् आपाण्डुरीभूतमुखच्छवीनाम् ।
स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु॥३.३३॥

  • तपस्विनः स्थाणुवनौकसस् ताम् आकालिकीं वीक्ष्य मधुप्रवृत्तिम् ।

प्रयत्नसंस्तम्भितविक्रियाणां कथं चिद् ईशा मनसां बभूवुः॥३.३४॥

  • तं देशम् आरोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।

काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः॥३.३५॥

  • मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वाम् अनुवर्तमानः ।

शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीम् अकण्डूयत कृष्णसारः॥३.३६॥

  • ददौ रसात् पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः ।

अर्धोपभुक्तेन बिसेन जायां संभावयाम् आस रथाङ्गनामा॥३.३७॥

  • गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्वासितपत्रलेखम् ।

पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किंपुरुषश् चुचुम्बे॥३.३८॥

  • पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः ।

लतावधूभ्यस् तरवो ऽप्य् अवापुर् विनम्रशाखाभुजबन्धनानि॥३.३९॥

  • श्रुताप्सरोगीतिर् अपि क्षणे ऽस्मिन् हरः प्रसंख्यानपरो बभूव ।

आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति॥३.४०॥

  • लतागृहद्वारगतो ऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः ।

मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान् व्यनैषीत्॥३.४१॥

  • निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् ।

तच्छासनात् काननम् एव सर्वं चित्रार्पितारम्भम् इवावतस्थे॥३.४२॥

  • दृष्टिप्रपातं परिहृत्य तस्य कामः पुरःशुक्रम् इव प्रयाणे ।

प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर् विवेश॥३.४३॥

  • स देवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।

आसीनम् आसन्नशरीरपातस् त्र्यम्बकं संयमिनं ददर्श॥३.४४॥

  • पर्यङ्कबन्धस्थिरपूर्वकायम् ऋज्वायतं संनमितोभयांसम् ।

उत्तानपाणिद्वयसंनिवेशात् प्रफुल्लराजीवम् इवाङ्कमध्ये॥३.४५॥

  • भुजंगमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् ।

कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमतीं दधानम्॥३.४६॥

  • किंचित्प्रकाशस्तिमितोग्रतारैर् भ्र्ऊविक्रियायां विरतप्रसङ्गैः ।

नेत्रैर् अविस्पन्दितपक्ष्ममालैर् लक्ष्यीकृतघ्राणम् अधोमयूखैः॥३.४७॥

  • अवृष्टिसंरम्भम् इवाम्बुवाहम् अपाम् इवाधारम् अनुत्तरङ्गम् ।

अन्तश्चराणां मरुतां निरोधान् निवातनिष्कम्पम् इव प्रदीपम्॥३.४८॥

  • कपालनेत्रान्तरलब्धमार्गैर् ज्योतिःप्ररोहैर् उदितैः शिरस्तः ।

मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तम् इन्दोः॥३.४९॥

  • मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।

यम् अक्षरं क्षेत्रविदो विदुस् तम् आत्मानम् आत्मन्य् अवलोकयन्तम्॥३.५०॥

  • स्मरस् तथाभूतम् अयुग्मनेत्रं पश्यन्न् अदूरान् मनसाप्य् अधृष्यम् ।

नालक्षयत् साध्वससन्नहस्तः स्रस्तं शरं चापम् अपि स्वहस्तात्॥३.५१॥

  • निर्वाणभूयिष्ठम् अथास्य वीर्यं संधुक्षयन्तीव वपुर्गुणेन ।

अनुप्रयाता वनदेवताभ्याम् अदृश्यत स्थावरराजकन्या॥३.५२॥

  • अशोकनिर्भर्त्सितपद्मरागम् आकृष्टहेमद्युतिकर्णिकारम् ।

मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती॥३.५३॥

  • आवर्जिता किं चिद् इव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।

पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव॥३.५४॥

  • स्रस्तां नितम्बाद् अवलम्बमाना पुनः-पुनः केसरदामकाञ्चीम् ।

न्यासीकृतां स्थानविदा स्मरेण मौर्वीं द्वितीयाम् इव कार्मुकस्य॥३.५५॥

  • सुगन्धिनिःश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् ।

प्रतिक्षणं संभ्रमलोलदृष्टिर् लीलारविन्देन निवारयन्ती॥३.५६॥

  • तां वीक्ष्य सर्वावयवानवद्यां रतेर् अपि ह्रीपदम् आदधानाम् ।

जितेन्द्रिये शूलिनि पुष्पचापः स्वकार्यसिद्धिं पुनर् आशशंसे॥३.५७॥

  • भविष्यतः पत्युर् उमा च शंभोः समाससाद प्रतिहारभूमिम् ।

योगात् स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिर् उपारराम॥३.५८॥

  • ततो भुजंगाधिपतेः फणाग्रैर् अधः कथं चिद् धृतभूमिभागः ।

शनैः कृतप्राणविमुक्तिर् ईशः पर्यङ्कबन्धं निबिडं बिभेद॥३.५९॥

  • तस्मै शशंस प्रणिपत्य नन्दी शुश्र्ऊषया शैलसुताम् उपेताम् ।

प्रवेशयाम् आस च भर्तुर् एनां भ्र्ऊक्षेपमात्रानुमतप्रवेशाम्॥३.६०॥

  • तस्याः सखीभ्यां प्रणिपातपूर्वं स्वहस्तलूनः शिशिरात्ययस्य ।

व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः॥३.६१॥

  • उमापि नीलालकमध्यशोभि विस्रंसयन्ती नवकर्णिकारम् ।

चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय॥३.६२॥

  • अनन्यभाजं पतिम् आप्नुहीति सा तथ्यम् एवाभिहिता भवेन ।

न हीश्वरव्याहृतयः कदा चित् पुष्यन्ति लोके विपरीतम् अर्थम्॥३.६३॥

  • कामस् तु बाणावसरं प्रतीक्ष्य पतङ्गवद् वह्निमुखं विविक्षुः ।

उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुर् आममर्श॥३.६४॥

  • अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण ।

विशोषितां भानुमतो मयूखैर् मन्दाकिनीपुष्करबीजमालाम्॥३.६५॥

  • प्रतिग्रहीतुं प्रणयिप्रियत्वात् त्रिलोचनस् ताम् उपचक्रमे च ।

संमोहनं नाम च पुष्पधन्वा धनुष्य् अमोघं समधत्त बाणम्॥३.६६॥

  • हरस् तु किंचित्परिलुप्तधैर्यश् चन्द्रोदयारम्भ इवाम्बुराशिः ।

उमामुखे बिम्बफलाधरोष्ठे व्यापारयाम् आस विलोचनानि॥३.६७॥

  • विवृण्वती शैलसुतापि भावम् अङ्गैः स्फुरद्बालकदम्बकल्पैः ।

साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन॥३.६८॥

  • अथेन्द्रियक्षोभम् अयुग्मनेत्रः पुनर् वशित्वाद् बलवन् निगृह्य ।

हेतुं स्वचेतोविकृतेर् दिदृक्षुर् दिशाम् उपान्तेषु ससर्ज दृष्टिम्॥३.६९॥

  • स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसम् आकुञ्चितसव्यपादम् ।

ददर्श चक्रीकृतचारुचापं प्रहर्तुम् अभ्युद्यतम् आत्मयोनिम्॥३.७०॥

  • तपःपरामर्शविवृद्धमन्योर् भ्र्ऊभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।

स्फुरन्न् उदर्चिः सहसा तृतीयाद् अक्ष्णः कृशानुः किल निष्पपात॥३.७१॥

  • क्रोधं प्रभो संहर संहरेति यावद् गिरः खे मरुतां चरन्ति ।

तावत् स वह्निर् भवनेत्रजन्मा भस्मावशेषं मदनं चकार॥३.७२॥

  • तीव्राभिषङ्गप्रभवेण वृत्तिम् मोहेन संस्तम्भयतेन्द्रियाणाम् ।

अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर् बभूव॥३.७३॥

  • तम् आशु विघ्नं तपसस् तपस्वी वनस्पतिं वज्र इवावभज्य ।

स्त्रीसंनिकर्षं परिहर्तुम् इच्छन्न् अन्तर्दधे भूतपतिः सभूतः॥३.७४॥

  • शैलात्मजापि पितुर् उच्छिरसो ऽभिलाषं व्यर्थं समर्थ्य ललितं वपुर् आत्मनश् च ।

सख्योः समक्षम् इति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथं चित्॥३.७५॥

  • सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या दुहितरम् अनुकम्प्याम् अद्रिर् आदाय दोर्भ्याम् ।

सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां प्रतिपथगतिर् आसीद् वेगदीर्घीकृताङ्गः॥३.७६॥

  • अथ मोहपरायणा सती विवशा कामवधूर् विबोधिता ।

विधिना प्रतिपादयिष्यता नववैधव्यम् असह्यवेदनम्॥४.१॥

  • अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने ।

न विवेद तयोर् अतृप्तयोः प्रियम् अत्यन्तविलुप्तदर्शनम्॥४.२॥

  • अयि जीवितनाथ जीवसीत्य् अभिधायोत्थितया तया पुरः ।

ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम्॥४.३॥

  • अथ सा पुनर् एव विह्वला वसुधालिङ्गनधूसरस्तनी ।

विललाप विकीर्णमूर्धजा समदुःखाम् इव कुर्वती स्थलीम्॥४.४॥

  • उपमानम् अभूद् विलासिनां करणं यत् तव कान्तिमत्तया ।

तद् इदं गतम् ईदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः॥४.५॥

  • क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः ।

नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः॥४.६॥

  • कृतवान् असि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।

किम् अकारणम् एव दर्शनं विलपन्त्यै रतये न दीयते॥४.७॥

  • स्मरसि स्मर मेखलागुणैर् उत गोत्रस्खलितेषु बन्धनम् ।

च्युतकेशरदूषितेक्षणान्य् अवतंसोत्पलताडनानि वा॥४.८॥

  • हृदये वससीति मत्प्रियं यद् अवोचस् तद् अवैमि कैतवम् ।

उपचारपदं न चेद् इदं त्वम् अनङ्गः कथम् अक्षता रतिः॥४.९॥

  • परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीम् अहं तव ।

विधिना जन एष वञ्चितस् त्वदधीनं खलु देहिनां सुखम्॥४.१०॥

  • रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः ।

वसतिं प्रिय कामिनां प्रियास् त्वद् ऋते प्रापयितुं क ईश्वरः॥४.११॥

  • नयनान्य् अरुणानि घूर्णयन् वचनानि स्खलयन् पदे-पदे ।

असति त्वयि वारुणीमदः प्रमदानाम् अधुना विडम्बना॥४.१२॥

  • अवगम्य कथीकृतं वपुः प्रियबन्धोस् तव निष्फलोदयः ।

बहुले ऽपि गते निशाकरस् तनुतां दुःखम् अनङ्ग मोक्ष्यति॥४.१३॥

  • हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः ।

वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति॥४.१४॥

  • अलिपङ्क्तिर् अनेकशस् त्वया गुणकृत्ये धनुषो नियोजिता ।

विरुतैः करुणस्वनैर् इयं गुरुशोकाम् अनुरोदितीव माम्॥४.१५॥

  • प्रतिपद्य मनोहरं वपुः पुनर् अप्य् आदिश तावद् उत्थितः ।

रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम्॥४.१६॥

  • शिरसा प्रणिपत्य याचितान्य् उपगूढानि सवेपथूनि च ।

सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिर् अस्ति मे॥४.१७॥

  • रचितं रतिपण्डित त्वया स्वयम् अङ्गेषु ममेदम् आर्तवम् ।

ध्रियते कुसुमप्रसाधनं तव तच् चारु वपुर् न दृश्यते॥४.१८॥

  • विबुधैर् असि यस्य दारुणैर् असमाप्ते परिकर्मणि स्मृतः ।

तम् इमं कुरु दक्षिणेतरं चरणं निर्मितरागम् एहि मे॥४.१९॥

  • अहम् एत्य पतङ्गवर्त्मना पुनर् अङ्काश्रयिणी भवामि ते ।

चतुरैः सुरकामिनीजनैः प्रिय यावन् न विलोभ्यसे दिवि॥४.२०॥

  • मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे ।

वचनीयम् इदं व्यवस्थितं रमण त्वाम् अनुयामि यद्य् अपि॥४.२१॥

  • क्रियतां कथम् अन्त्यमण्डनं परलोकान्तरितस्य ते मया ।

समम् एव गतो ऽस्य् अतर्कितां गतिम् अङ्गेन च जीवितेन च॥४.२२॥

  • ऋजुतां नयतः स्मरामि ते शरम् उत्सङ्गनिषण्णधन्वनः ।

मधुना सह सस्मितं कथां नयनोपान्तविलोकितं च यत्॥४.२३॥

  • क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः ।

न खलूग्ररुषा पिनाकिना गमितः सो ऽपि सुहृद्गतां गतिम्॥४.२४॥

  • अथ तैः परिदेविताक्षरैर् हृदये दिग्धशरैर् इवार्दितः ।

रतिम् अभ्युपपत्तुम् आतुरां मधुर् आत्मानम् अदर्शयत् पुरः॥४.२५॥

  • तम् अवेक्ष्य रुरोद सा भृशं स्तनसंबाधम् उरो जघान च ।

स्वजनस्य हि दुःखम् अग्रतो विवृतद्वारम् इवोपजायते॥४.२६॥

  • इति चैनम् उवाच दुःखिता सुहृदः पश्य वसन्त किं स्थितम् ।

यद् इदं कणशः प्रकीर्यते पवनैर् भस्म कपोतकर्बुरम्॥४.२७॥

  • अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः ।

दयितास्व् अनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने॥४.२८॥

  • अमुना ननु पार्श्ववर्तिना जगद् आज्ञां ससुरासुरं तव ।

बिसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः॥४.२९॥

  • गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।

अहम् अस्य दशेव पश्य माम् अविषह्यव्यसनप्रधूषिताम्॥४.३०॥

  • विधिना कृतम् अर्धवैशसं ननु माम् कामवधे विमुञ्चता ।

अनघापि हि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी॥४.३१॥

  • तद् इदं क्रियताम् अनन्तरं भवता बन्धुजनप्रयोजनम् ।

विधुरां ज्वलनातिसर्जनान् ननु मां प्रापय पत्युर् अन्तिकम्॥४.३२॥

  • शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते ।

प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैर् अपि॥४.३३॥

  • अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।

नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ॥४.३४॥

  • कुसुमास्तरणे सहायतां बहुशः सौम्य गतस् त्वम् आवयोः ।

कुरु संप्रति तावद् आशु मे प्रणिपाताञ्जलियाचितश् चिताम्॥४.३५॥

  • तद् अनु ज्वलनं मदर्पितं त्वरयेर् दक्षिणवातवीजनैः ।

विदितं खलु ते यथा स्मरः क्षणम् अप्य् उत्सहते न मां विना॥४.३६॥

  • इति चापि विधाय दीयतां सलिलस्याञ्जलिर् एक एव नौ ।

अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः॥४.३७॥

  • परलोकविधौ च माधव स्मरम् उद्दिश्य विलोलपल्लवाः ।

निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हि ते सखा॥४.३८॥

  • इति देवविमुक्तये स्थितां रतिम् आकाशभवा सरस्वती ।

शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिर् इवान्वकम्पत॥४.३९॥

  • कुसुमायुधपत्नि दुर्लभस् तव भर्ता न चिराद् भविष्यति ।

शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि॥४.४०॥

  • अभिलाषम् उदीरितेन्द्रियः स्वसुतायाम् अकरोत् प्रजापतिः ।

अथ तेन निगृह्य विक्रियाम् अभिशप्तः फलम् एतद् अन्वभूत्॥४.४१॥

  • परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।

उपलब्धसुखस् तदा स्मरं वपुषा स्वेन नियोजयिष्यति॥४.४२॥

  • इति चाह स धर्मयाचितः स्मरशापावधिदां सरस्वतीम् ।

अशनेर् अमृतस्य चोभयोर् वशिनश् चाम्बुधराश् च योनयः॥४.४३॥

  • तद् इदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः ।

रविपीतजला तपात्यये पुनर् ओघेन हि युज्यते नदी॥४.४४॥

  • इत्थं रतेः किम् अपि भूतम् अदृश्यर्ऊपं मन्दीचकार मरणव्यवसायबुद्धिम् ।

तत्प्रत्ययाच् च कुसुमायुधबन्धुर् एनाम् आश्वासयत् सुचरितार्थपदैर् वचोभिः॥४.४५॥

  • अथ मदनवधूर् उपप्लवान्तं व्यसनकृशा परिपालयां बभूव ।

शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम्॥४.४६॥

  • तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती ।

निनिन्द र्ऊपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता॥५.१॥

  • इयेष सा कर्तुम् अवन्ध्यर्ऊपतां समाधिम् आस्थाय तपोभिर् आत्मनः ।

अवाप्यते वा कथम् अन्यथा द्वयं तथाविधं प्रेम पतिश् च तादृशः॥५.२॥

  • निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् ।

उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात्॥५.३॥

  • मनीषिताः सन्ति गृहे ऽपि देवतास् तपः क्व वत्से क्व च तावकं वपुः ।

पदं सहेत भ्रमरस्य पेलवं शिरीशपुष्पं न पुनः पतत्रिणः॥५.४॥

  • इति ध्रुवेच्छाम् अनुशासती सुतां शशाक मेना न नियन्तुम् उद्यमात् ।

क ईप्सितार्थस्थिरनिश्चयं मनः पयश् च निम्नाभिमुखं प्रतीपयेत्॥५.५॥

  • कदा चिद् आसन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी ।

अयाचतारण्यनिवासम् आत्मनः फलोदयान्ताय तपःसमाधये॥५.६॥

  • अथानुर्ऊपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा ।

प्रजासु पश्चात् प्रथितं तदाख्यया जगाम गौरी शिखरं शिखण्डिमत्॥५.७॥

  • विमुच्य सा हारम् अहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् ।

बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति॥५.८॥

  • यथा प्रसिद्धैर् मधुरं शिरोरुहैर् जटाभिर् अप्य् एवम् अभूत् तदाननम् ।

न शट्पदश्रेणिभिर् एव पङ्कजं सशैवलासङ्गम् अपि प्रकाशते॥५.९॥

  • प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् ।

अकारि तत्पूर्वनिबद्धया तया सरागम् अस्या रसनागुणास्पदम्॥५.१०॥

  • विसृष्टरागाद् अधरान् निवर्तितः स्तनाङ्गरागारुणिताच् च कन्दुकात् ।

कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतो ऽक्षसूत्रप्रणयी तया करः॥५.११॥

  • महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैर् अपि या स्म दूयते ।

अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले॥५.१२॥

  • पुनर् ग्रहीतुं नियमस्थया तया द्वये ऽपि निक्षेप इवार्पितम् द्वयम् ।

लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च॥५.१३॥

  • अतन्द्रिता सा स्वयम् एव वृक्षकान् घटस्तनप्रस्रवणैर् व्यवर्धयत् ।

गुहो ऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यम् अपाकरिष्यति॥५.१४॥

  • अरण्यबीजाञ्जलिदानलालितास् तथा च तस्यां हरिणा विशश्वसुः ।

यथा तदीयैर् नयनैः कुतूहलात् पुरः सखीनाम् अमिमीत लोचने॥५.१५॥

  • कृताभिशेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीम् अधीतिनीम् ।

दिग्दृक्षवस् ताम् ऋषयो ऽभ्युपागमन् न धर्मवृद्धेषु वयः समीक्ष्यते॥५.१६॥

  • विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैर् अभीष्टप्रसवार्चितातिथि ।

नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच् च बभूव पावनम्॥५.१७॥

  • यदा फलं पूर्वतपःसमाधिना न तावता लभ्यम् अमंस्त काङ्क्षितम् ।

तदानपेक्ष्य स्वशरीरमार्दवं तपो महत् सा चरितुं प्रचक्रमे॥५.१८॥

  • क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत ।

ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारम् एव च॥५.१९॥

  • शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा ।

विजित्य नेत्रप्रतिघातिनीं प्रभाम् अनन्यदृष्टिः सवितारम् ऐक्षत॥५.२०॥

  • तथाभितप्तं सवितुर् गभस्तिभिर् मुखं तदीयं कमलश्रियं दधौ ।

अपाङ्गयोः केवलम् अस्य दीर्घयोः शनैः-शनैः श्यामिकया कृतं पदम्॥५.२१॥

  • अयाचितोपस्थितम् अम्बु केवलं रसात्मकस्योडुपतेश् च रश्मयः ।

बभूव तस्याः किल पारणाविधिर् न वृक्षवृत्तिव्यतिरिक्तसाधनः॥५.२२॥

  • निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन च ।

तपात्यये वारिभिर् उक्षिता नवैर् भुवा सहोष्माणम् अमुञ्चद् ऊर्ध्वगम्॥५.२३॥

  • स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।

वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः॥५.२४॥

  • शिलाशयां ताम् अनिकेतवासिनीं निरन्तरास्व् अन्तरवातवृष्टिषु ।

व्यलोकयन्न् उन्मिषितैस् तडिन्मयैर् महातपःसाक्ष्य इव स्थिताः क्षपाः॥५.२५॥

  • निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीर् उदवासतत्परा ।

परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती॥५.२६॥

  • मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना ।

तुषारवृष्टिक्षतपद्मसंपदां सरोजसंधानम् इवाकरोद् अपाम्॥५.२७॥

  • स्वयंविशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस् तया पुनः ।

तद् अप्य् अपाकीर्णम् अतः प्रियंवदां वदन्त्य् अपर्णेति च तां पुराविदः॥५.२८॥

  • मृणालिकापेलवम् एवमादिभिर् व्रतैः स्वम् अङ्गं ग्लपयन्त्य् अहर्निशम् ।

तपः शरीरैः कठिनैर् उपार्जितं तपस्विनां दूरम् अधश् चकार सा॥५.२९॥

  • अथाजिनाषाढधरः प्रगल्भवाग् ज्वलन्न् इव ब्रह्ममयेन तेजसा ।

विवेश कश्चिज् जटिलस् तपोवनं शरीरबद्धः प्रथमाश्रमो यथा॥५.३०॥

  • तम् आतिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती ।

भवन्ति साम्ये ऽपि निविष्टचेतसां वपुर्विशेषेष्व् अतिगौरवाः क्रियाः॥५.३१॥

  • विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् ।

उमां स पश्यन्न् ऋजुनैव चक्षुषा प्रचक्रमे वक्तुम् अनुज्झितक्रमः॥५.३२॥

  • अपि क्रियार्थं सुलभं समित्कुशं जलान्य् अपि स्नानविधिक्षमाणि ते ।

अपि स्वशक्त्या तपसि प्रवर्तसे शरीरम् आद्यं खलु धर्मसाधनम्॥५.३३॥

  • अपि त्वदावर्जितवारिसंभृतं प्रवालम् आसाम् अनुबन्धि वीरुधाम् ।

चिरोज्झितालक्तकपाटलेन ते तुलां यद् आरोहति दन्तवाससा॥५.३४॥

  • अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु ।

य उत्पलाक्षि प्रचलैर् विलोचनैस् तवाक्षिसादृश्यम् इव प्रयुञ्जते॥५.३५॥

  • यद् उच्यते पार्वति पापवृत्तये न र्ऊपम् इत्य् अव्यभिचारि तद् वचः ।

तथा हि ते शीलम् उदारदर्शने तपस्विनाम् अप्य् उपदेशतां गतम्॥५.३६॥

  • विकीर्णसप्तर्षिबलिप्रहासिभिस् तथा न गाङ्गैः सलिलैर् दिवश् च्युतैः ।

यथा त्वदीयैश् चरितैर् अनाविलैर् महीधरः पावित एष सान्वयः॥५.३७॥

  • अनेन धर्मः सविशेषम् अद्य मे त्रिवर्गसारः प्रतिभाति भाविनि ।

त्वया मनोनिर्विषयार्थकामया यद् एक एव प्रतिगृह्य सेव्यते॥५.३८॥

  • प्रयुक्तसत्कारविशेषम् आत्मना न मां परं संप्रतिपत्तुम् अर्हसि ।

यतः सतां संनतगात्रि संगतं मनीषिभिः साप्तपदीनम् उच्यते॥५.३९॥

  • अतो ऽत्र किंचिद् भवतीं बहुक्षमां द्विजातिभावाद् उपपन्नचापलः ।

अयं जनः प्रष्टुमनास् तपोधने न चेद् रहस्यं प्रतिवक्तुम् अर्हसि॥५.४०॥

  • कुले प्रसूतिः प्रथमस्य वेधसस् त्रिलोकसौन्दर्यम् इवोदितं वपुः ।

अमृग्यम् ऐश्वर्यसुखं नवं वयस् तपःफलं स्यात् किम् अतः परं वद॥५.४१॥

  • भवत्य् अनिष्टाद् अपि नाम दुःसहान् मनस्विनीनां प्रतिपत्तिर् ईदृशी ।

विचारमार्गप्रहितेन चेतसा न दृश्यते तच् च कृशोदरि त्वयि॥५.४२॥

  • अलभ्यशोकाभिभवेयम् आकृतिर् विमानना सुभ्रु कुतः पितुर् गृहे ।

पराभिमर्शो न तवास्ति कः करं प्रसारयेत् पन्नगरत्नसूचये॥५.४३॥

  • किम् इत्य् अपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् ।

वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्य् अरुणाय कल्पते॥५.४४॥

  • दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास् तव देवभूमयः ।

अथोपयन्तारम् अलं समाधिना न रत्नम् अन्विष्यति मृग्यते हि तत्॥५.४५॥

  • निवेदितं निश्वसितेन सोष्मणा मनस् तु मे संशयम् एव गाहते ।

न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम्॥५.४६॥

  • अहो स्थिरः को ऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते ।

उपेक्षते यः श्लथलम्बिनीर् जटाः कपोलदेशे कलमाग्रपिङ्गलाः॥५.४७॥

  • मुनिव्रतैस् त्वाम् अतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् ।

शशाङ्कलेखाम् इव पश्यतो दिवा सचेतसः कस्य मनो न दूयते॥५.४८॥

  • अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश् चतुरावलोकिनः ।

करोति लक्ष्यं चिरम् अस्य चक्षुषो न वक्त्रम् आत्मीयम् अरालपक्ष्मणः॥५.४९॥

  • कियच् चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः ।

तदर्धभागेन लभस्व काङ्क्षितं वरं तम् इच्छामि च साधु वेदितुम्॥५.५०॥

  • इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् ।

अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रम् ऐक्षत॥५.५१॥

  • सखी तदीया तम् उवाच वर्णिनं निबोध साधो तव चेत् कुतूहलम् ।

यदर्थम् अम्भोजम् इवोष्णवारणं कृतं तपःसाधनम् एतया वपुः॥५.५२॥

  • इयं महेन्द्रप्रभृतीन् अधिश्रियश् चतुर्दिगीशान् अवमत्य मानिनी ।

अर्ऊपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिम् आप्तुम् इच्छति॥५.५३॥

  • असह्यहुंकारनिवर्तितः पुरा पुरारिम् अप्राप्तमुखः शिलीमुखः ।

इमां हृदि व्यायतपातम् अक्षणोद् विशीर्णमूर्तेर् अपि पुष्पधन्वनः॥५.५४॥

  • तदाप्रभृत्य् उन्मदना पितुर् गृहे ललाटिकाचन्दनधूसरालका ।

न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्व् अपि॥५.५५॥

  • उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैर् इयम् ।

अनेकशः किन्नरराजकन्यका वनान्तसंगीतसखीर् अरोदयत्॥५.५६॥

  • त्रिभागशेषासु निशासु च क्षणम् निमील्य नेत्रे सहसा व्यबुध्यत ।

क्व नीलकण्ठ व्रजसीत्य् अलक्ष्यवाग् असत्यकण्ठार्पितबाहुबन्धना॥५.५७॥

  • यदा बुधैः सर्वगतस् त्वम् उच्यसे न वेत्सि भावस्थम् इमं जनं कथम् ।

इति स्वहस्ताल्लिखितश् च मुग्धया रहस्य् उपालभ्यत चन्द्रशेखरः॥५.५८॥

  • यदा च तस्याधिगमे जगत्पतेर् अपश्यद् अन्यं न विधिं विचिन्वती ।

तदा सहास्माभिर् अनुज्ञया गुरोर् इयं प्रपन्ना तपसे तपोवनम्॥५.५९॥

  • द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टम् एष्व् अपि ।

न च प्ररोहाभिमुखो ऽपि दृश्यते मनोरथो ऽस्याः शशिमौलिसंश्रयः॥५.६०॥

  • न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिर् अस्रोत्तरम् ईक्षिताम् इमाम् ।

तपःकृशाम् अभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम्॥५.६१॥

  • अगूढसद्भावम् इतीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस् तया ।

अयीदम् एवं परिहास इत्य् उमाम् अपृच्छद् अव्यञ्जितहर्षलक्षणः॥५.६२॥

  • अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् ।

कथं चिद् अद्रेस् तनया मिताक्षरं चिरव्यवस्थापितवाग् अभाषत॥५.६३॥

  • यथा श्रुतं वेदविदां वर त्वया जनो ऽयम् उच्चैःपदलङ्घनोत्सुकः ।

तपः किलेदं तदवाप्तिसाधनं मनोरथानाम् अगतिर् न विद्यते॥५.६४॥

  • अथाह वर्णी विदितो महेश्वरस् तदर्थिनी त्वं पुनर् एव वर्तसे ।

अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुम् उत्सहे॥५.६५॥

  • अवस्तुनिर्बन्धपरे कथं नु ते करो ऽयम् आमुक्तविवाहकौतुकः ।

करेण शंभोर् वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम्॥५.६६॥

  • त्वम् एव तावत् परिचिन्तय स्वयं कदा चिद् एते यदि योगम् अर्हतः ।

वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च॥५.६७॥

  • चतुष्कपुष्पप्रकराविकीर्णयोः परो ऽपि को नाम तवानुमन्यते ।

अलक्तकाङ्कानि पदानि पादयोर् विकीर्णकेशासु परेतभूमिषु॥५.६८॥

  • अयुक्तर्ऊपं किम् अतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् ।

स्तनद्वये ऽस्मिन् हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति॥५.६९॥

  • इयं च ते ऽन्या पुरतो विडम्बना यद् ऊढया वारणराजहार्यया ।

विलोक्य वृद्धोक्षम् अधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति॥५.७०॥

  • द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।

कला च सा कान्तिमती कलावतस् त्वम् अस्य लोकस्य च नेत्रकौमुदी॥५.७१॥

  • वपुर् विर्ऊपाक्षम् अलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।

वरेषु यद् बालमृगाक्षि मृग्यते तद् अस्ति किं व्यस्तम् अपि त्रिलोचने॥५.७२॥

  • निवर्तयास्माद् असदीप्सितान् मनः क्व तद्विधस् त्वं क्व च पुण्यलक्षणा ।

अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया॥५.७३॥

  • इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया ।

विकुञ्चितभ्र्ऊलतम् आहिते तया विलोचने तिर्यग् उपान्तलोहिते॥५.७४॥

  • उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवम् आत्थ माम् ।

अलोकसामान्यम् अचिन्त्यहेतुकं द्विषन्ति मन्दाश् चरितं महात्मनाम्॥५.७५॥

  • विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा ।

जगच्छरण्यस्य निराशिषः सतः किम् एभिर् आशोपहतात्मवृत्तिभिः॥५.७६॥

  • अकिञ्चनः सन् प्रभवः स संपदां त्रिलोकनाथः पितृसद्मगोचरः ।

स भीमर्ऊपः शिव इत्य् उदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः॥५.७७॥

  • विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा ।

कपालि वा स्याद् अथ वेन्दुशेखरं न विश्वमूर्तेर् अवधार्यते वपुः॥५.७८॥

  • तदङ्गसंसर्गम् अवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये ।

तथा हि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिर् अम्बरौकसां॥५.७९॥

  • असंपदस् तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा ।

करोति पादाव् उपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली॥५.८०॥

  • विवक्षता दोषम् अपि च्युतात्मना त्वयैकम् ईशं प्रति साधु भाषितम् ।

यम् आमनन्त्य् आत्मभुवो ऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति॥५.८१॥

  • अलं विवादेन यथा श्रुतस् त्वया तथाविधस् तावद् अशेषम् अस्तु सः ।

ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर् वचनीयम् ईक्षते॥५.८२॥

  • निवार्यताम् आलि किम् अप्य् अयं बटुः पुनर् विवक्षुः स्फुरितोत्तराधरः ।

न केवलं यो महतो ऽपभाषते शृणोति तस्माद् अपि यः स पापभाक्॥५.८३॥

  • इतो गमिश्याम्य् अथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला ।

स्वर्ऊपम् आस्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः॥५.८४॥

  • तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर् निक्षेपणाय पदम् उद्धृतम् उद्वहन्ती ।

मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ॥५.८५॥

  • अद्यप्रभृत्य् अवनताङ्गि तवास्मि दासः क्रीतस् तपोभिर् इति वादिनि चन्द्रमौलौ ।

अह्नाय सा नियमजं क्लमम् उत्ससर्ज क्लेशः फलेन हि पुनर् नवतां विधत्ते॥५.८६॥

  • अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् ।

दाता मे भूभृतां नाथः प्रमाणीक्रियताम् इति॥६.१॥

  • तया व्याहृतसंदेशा सा बभौ निभृता प्रिये ।

चूतयष्टिर् इवाभ्याष्ये मधौ परभृतामुखी॥६.२॥

  • स तथेति प्रतिज्ञाय विसृज्य कथम् अप्य् उमाम् ।

ऋषीञ् ज्योतिर्मयान् सप्त सस्मार स्मरशासनः॥६.३॥

  • ते प्रभामण्डलैर् व्योम द्योतयन्तस् तपोधनाः ।

सारुन्धतीकाः सपदि प्रादुर् आसन् पुरः प्रभोः॥६.४॥

  • आप्लुतास् तीरमन्दार- कुसुमोत्किरवीचिषु ।

आकाशगङ्गास्रोतस्सु दिङ्नागमदगन्धिषु॥६.५॥

  • मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः ।

रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः॥६.६॥

  • अधःप्रवर्त्तिताश्वेन समावर्जितकेतुना ।

सहस्ररश्मिना शश्वत् सप्रमाणम् उदीक्षिताः॥६.७॥

  • आसक्तबाहुलतया सार्धम् उद्धृतया भुवा ।

महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि॥६.८॥

  • सर्गशेषप्रणयनाद् विश्वयोनेर् अनन्तरम् ।

पुरातनाः पुराविद्भिर् धातार इति कीर्तिताः॥६.९॥

  • प्राक्तनानां विशुद्धानां परिपाकम् उपेयुषाम् ।

तपसाम् उपभुञ्जानाः फलान्य् अपि तपस्विनः॥६.१०॥

  • तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा ।

साक्षाद् इव तपःसिद्धिर् बभासे बह्व् अरुन्धती॥६.११॥

  • ताम् अगौरवभेदेन मुनींश् चापश्यद् ईश्वरः ।

स्त्री पुमान् इत्य् अनास्थैषा वृत्तं हि महितं सताम्॥६.१२॥

  • तद्दर्शनाद् अभूच् छम्भोर् भूयान् दारार्थम् आदरः ।

क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलसाधनम्॥६.१३॥

  • धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति ।

पूर्वापराधभीतस्य कामस्योच्छ्वासितं मनः॥६.१४॥

  • अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् ।

इदम् ऊचुर् अनूचानाः प्रीतिकण्टकितत्वचः॥६.१५॥

  • यद् ब्रह्म सम्यग् आम्नातं यद् अग्नौ विधिना हुतम् ।

यच् च तप्तं तपस् तस्य विपक्वं फलम् अद्य नः॥६.१६॥

  • यद् अध्यक्षेण जगतां वयम् आरोपितास् त्वया ।

मनोरथस्याविषयं मनोविषयम् आत्मनः॥६.१७॥

  • यस्य चेतसि वर्तेथाः स तावत् कृतिनां वरः ।

किं पुनर् ब्रह्मयोनेर् यस् तव चेतसि वर्तते॥६.१८॥

  • सत्यम् अर्काच् च सोमाच् च परम् अध्यास्महे पदम् ।

अद्य तूच्चैस्तरं तस्मात् स्मरणानुग्रहात् तव॥६.१९॥

  • त्वत्संभावितम् आत्मानं बहु मन्यामहे वयम् ।

प्रायः प्रत्ययम् आधत्ते स्वगुणेषूत्तमादरः॥६.२०॥

  • या नः प्रीतिर् विर्ऊपाक्ष त्वदनुध्यानसंभवा ।

सा किम् आवेद्यते तुभ्यम् अन्तरात्मासि देहिनाम्॥६.२१॥

  • साक्षाद् दृष्टो ऽसि न पुनर् विद्मस् त्वां वयम् अञ्जसा ।

प्रसीद कथयात्मानं न धियां पथि वर्तसे॥६.२२॥

  • किं येन सृजसि व्यक्तम् उत येन बिभर्षि तत् ।

अथ विश्वस्य संहर्ता भागः कतम एष ते॥६.२३॥

  • अथवा सुमहत्य् एषा प्रार्थना देव तिष्ठतु ।

चिन्तितोपस्थितांस् तावच् छाधि नः करवाम किम्॥६.२४॥

  • अथ मौलिगतस्येन्दोर् विशदैर् दशनांशुभिः ।

उपचिन्वन् प्रभां तन्वीं प्रत्याह परमेश्वरः॥६.२५॥

  • विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः ।

ननु मूर्तिभिर् अष्टाभिर् इत्थंभूतो ऽस्मि सूचितः॥६.२६॥

  • सो ऽहं तृष्णातुरैर् वृष्टिं विद्युत्वान् इव चातकैः ।

अरिविप्रकृतैर् देवैः प्रसूतिं प्रति याचितः॥६.२७॥

  • अत आहर्तुम् इच्छामि पार्वतीम् आत्मजन्मने ।

उत्पत्तये हविर्भोक्तुर् यजमान इवारणिम्॥६.२८॥

  • ताम् अस्मदर्थे युष्माभिर् याचितव्यो हिमालयः ।

विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः॥६.२९॥

  • उन्नतेन स्थितिमता धुरम् उद्वहता भुवः ।

तेन योजितसंबन्धं वित्त माम् अप्य् अवञ्चितम्॥६.३०॥

  • एवं वाच्यः स कन्यार्थम् इति वो नोपदिश्यते ।

भवत्प्रणीतम् आचारम् आमनन्ति हि साधवः॥६.३१॥

  • आर्याप्य् अरुन्धती तत्र व्यापारं कर्तुं अर्हति ।

प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता॥६.३२॥

  • तत् प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् ।

महाकोशीप्रपाते ऽस्मिन् संगमः पुनर् एव नः॥६.३३॥

  • तस्मिन् संयमिनाम् आद्ये जाते परिणयोन्मुखे ।

जहुः परिग्रहव्रीडां प्राजापत्यास् तपस्विनः॥६.३४॥

  • ततः परमम् इत्य् उक्त्वा प्रतस्थे मुनिमण्डलम् ।

भगवान् अपि संप्राप्तः प्रथमोद्दिष्टम् आस्पदम्॥६.३५॥

  • ते चाकाशम् असिश्यामम् उत्पत्य परमर्षयः ।

आसेदुर् ओषधिप्रस्थं मनसा समरंहसः॥६.३६॥

  • अलकाम् अतिवाह्येव वसतिं वसुसंपदाम् ।

स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम्॥६.३७॥

  • गङ्गास्रोतःपरिक्षिप्त- वप्रान्तर्ज्वलितौषधि ।

बृहन्मणिशिलासालं गुप्ताव् अपि मनोहरम्॥६.३८॥

  • जितसिंहभया नागा यत्राश्वा बिलयोनयः ।

यक्षाः किंपुरुषाः पौरा योषितो वनदेवताः॥६.३९॥

  • शिखरासक्तमेघानां व्यजन्ते यत्र वेश्मनाम् ।

अनुगर्जितसंदिग्धाः करणैर् मुरजस्वनाः॥६.४०॥

  • यत्र कल्पद्रुमैर् एव विलोलविटपांशुकैः ।

गृहयन्त्रपताकाश्रीर् अपौरादरनिर्मिता॥६.४१॥

  • यत्र स्फटिकहर्म्येषु नक्तम् आपानभूमिषु ।

ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्य् उपहारताम्॥६.४२॥

  • यत्रौषधिप्रकाशेन नक्तं दर्शितसंचराः ।

अनभिज्ञास् तमिस्राणां दुर्दिनेष्व् अभिसारिकाः॥६.४३॥

  • यौवनान्तं वयो यस्मिन्न् आतङ्कः कुसुमायुधः ।

रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः॥६.४४॥

  • भ्र्ऊभेदिभिः सकम्पोष्ठैर् ललिताङ्गुलितर्जनैः ।

यत्र कोपैः कृताः स्त्रीणाम् आप्रसादार्थिनः प्रियाः॥६.४५॥

  • संतानकतरुच्छाया- सुप्तविद्याधराध्वगम् ।

यस्य चोपवनं बाह्यं सुगन्धिर् गन्धमादनः॥६.४६॥

  • अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् ।

स्वर्गाभिसंधिसुकृतं वञ्चनाम् इव मेनिरे॥६.४७॥

  • ते सद्मनि गिरेर् वेगाद् उन्मुखद्वाःस्थवीक्षिताः ।

अवतेरुर् जटाभारैर् लिखितानलनिश्चलैः॥६.४८॥

  • गगनाद् अवतीर्णा सा यथावृद्धपुरस्सरा ।

तोयान्तर् भास्करालीव रेजे मुनिपरम्परा॥६.४९॥

  • तान् अर्घ्यान् अर्घ्यम् आदाय दूरात् प्रत्युद्ययौ गिरिः ।

नमयन् सारगुरुभिः पादन्यासैर् वसुन्धराम्॥६.५०॥

  • धातुताम्राधरः प्रांशुर् देवदारुबृहद्भुजः ।

प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवान् इति॥६.५१॥

  • विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः ।

स तैर् आक्रमयाम् आस शुद्धान्तं शुद्धकर्मभिः॥६.५२॥

  • तत्र वेत्रासनासीनान् कृतासनपरिग्रहः ।

इत्य् उवाचेश्वरान् वाचं प्राञ्जलिः पृथिवीधरः॥६.५३॥

  • अपमेघोदयं वर्षम् अदृष्टकुसुमं फलम् ।

अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे॥६.५४॥

  • मूढं बुद्धम् इवात्मानं हैमीभूतम् इवायसम् ।

भूमेर् दिवम् इवार्ऊढं मन्ये भवदनुग्रहात्॥६.५५॥

  • अद्यप्रभृति भूतानाम् अधिगम्यो ऽस्मि शुद्धये ।

यद् अध्यासितम् अर्हद्भिस् तद् धि तीर्थं प्रचक्षते॥६.५६॥

  • अवैमि पूतम् आत्मानं द्वयेनैव द्विजोत्तमाः ।

मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः॥६.५७॥

  • जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् ।

विभक्तानुग्रहं मन्ये द्विर्ऊपम् अपि मे वपुः॥६.५८॥

  • भवत्संभावनोत्थाय परितोषाय मूर्च्छते ।

अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे॥६.५९॥

  • न केवलं दरीसंस्थं भास्वतां दर्शनेन वः ।

अन्तर्गतम् अपास्तं मे रजसो ऽपि परं तमः॥६.६०॥

  • कर्तव्यं वो न पश्यामि स्याच् चेत् किं नोपपद्यते ।

शङ्के मत्पावनायैव प्रस्थानं भवताम् इह॥६.६१॥

  • तथापि तावत् कस्मिंश् चिद् आज्ञां मे दातुम् अर्हथ ।

विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु॥६.६२॥

  • एते वयम् अमी दाराः कन्येयं कुलजीवितम् ।

ब्र्ऊत येनात्र वः कार्यम् अनास्था बाह्यवस्तुषु॥६.६३॥

  • इत्य् ऊचिवांस् तम् एवार्थं दरीमुखविसर्पिणा ।

द्विर् इव प्रतिशब्देन व्याजहार हिमालयः॥६.६४॥

  • अथाङ्गिरसम् अग्रण्यम् उदाहरणवस्तुषु ।

ऋषयश् चोदयाम् आसुः प्रत्युवाच स भूधरम्॥६.६५॥

  • उपपन्नम् इदं सर्वम् अतः परम् अपि त्वयि ।

मनसः शिखराणां च सदृशी ते समुन्नतिः॥६.६६॥

  • स्थाने त्वां स्थावरात्मानं विष्णुम् आहुस् तथा हि ते ।

चराचराणां भूतानां कुक्षिर् आधारतां गतः॥६.६७॥

  • गाम् अधास्यत् कथं नागो मृणालमृदुभिः फणैः ।

आ रसातलमूलात् त्वम् अवालम्बिष्यथा न चेत्॥६.६८॥

  • अच्छिन्नामलसंतानाः समुद्रोर्म्यनिवारिताः ।

पुनन्ति लोकान् पुण्यत्वात् कीर्तयः सरितश् च ते॥६.६९॥

  • यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः ।

प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया॥६.७०॥

  • तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमा हरेः ।

त्रिविक्रमोद्यतस्यासीत् स च स्वाभाविकस् तव॥६.७१॥

  • यज्ञभागभुजां मध्ये पदम् आतस्थुषा त्वया ।

उच्चैर् हिरण्मयं शृङ्गं सुमेरोर् वितथीकृतम्॥६.७२॥

  • काठिन्यं स्थावरे काये भवता सर्वम् अर्पितम् ।

इदं तु भक्तिनम्रं ते सताम् आराधनं वपुः॥६.७३॥

  • तद् आगमनकार्यं नः शृणु कार्यं तवैव तत् ।

श्रेयसाम् उपदेशात् तु वयम् अत्रांशभागिनः॥६.७४॥

  • अणिमादिगुणोपेतम् अस्पृष्टपुरुषान्तरम् ।

शब्दम् ईश्वर इत्य् उच्चैः सार्धचन्द्रं बिभर्ति यः॥६.७५॥

  • कल्पितान्योन्यसामर्थ्यैः पृथिव्यादिभिर् आत्मनि ।

येनेदं ध्रियते विश्वं धुर्यैर् यानम् इवाध्वनि॥६.७६॥

  • योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् ।

अनावृत्तिभयं यस्य पदम् आहुर् मनीषिणः॥६.७७॥

  • स ते दुहितरं साक्षात् साक्षी विश्वस्य कर्मणः ।

वृणुते वरदः शंभुर् अस्मत्संक्रामितैः पदैः॥६.७८॥

  • तम् अर्थम् इव भारत्या सुतया योक्तुम् अर्हसि ।

अशोच्या हि पितुः कन्या सद्भर्त्रे प्रतिपादिता॥६.७९॥

  • यावद् एतानि भूतानि स्थावराणि चराणि च ।

मातरं कल्पयन्त्य् एनाम् ईशो हि जगतः पिता॥६.८०॥

  • प्रणम्य शितिकण्ठाय विबुधास् तदनन्तरम् ।

चरणौ रञ्जयन्त्य् अस्याश् चूडामणिमरीचिभिः॥६.८१॥

  • उमा वधूर् भवान् दाता याचितार इमे वयम् ।

वरः शंभुर् अलं ह्य् एष त्वत्कुलोद्भूतये विधिः॥६.८२॥

  • अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः ।

सुतासंबन्धविधिना भव विश्वगुरोर् गुरुः॥६.८३॥

  • एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी ।

लीलाकमलपत्राणि गणयाम् आस पार्वती॥६.८४॥

  • शैलः संपूर्णकामो ऽपि मेनामुखम् उदैक्षत ।

प्रायेण गृहिणीनेत्राः कन्यार्थे हि कुटुम्बिनः॥६.८५॥

  • मेने मेनापि तत् सर्वं पत्युः कार्यम् अभीप्सितम् ।

भवन्त्य् अव्यभिचारिण्यो भर्तुर् इष्टे पतिव्रताः॥६.८६॥

  • इदम् अत्रोत्तरं न्याय्यम् इति बुद्ध्या विमृश्य सः ।

आददे वचसाम् अन्ते मङ्गलालङ्कृतां सुताम्॥६.८७॥

  • एहि विश्वात्मने वत्से भिक्षासि परिकल्पिता ।

अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया॥६.८८॥

  • एतावद् उक्त्वा तनयाम् ऋषीन् आह महीधरः ।

इयं नमति वः सर्वांस् त्रिलोचनवधूर् इति॥६.८९॥

  • ईप्सितार्थक्रियोदारं ते ऽभिनन्द्य गिरेर् वचः ।

आशीर्भिर् एधयाम् आसुः पुरःपाकाभिर् अम्बिकाम्॥६.९०॥

  • तां प्रणामादरस्रस्त- जाम्बूनदवतंसकाम् ।

अङ्कम् आरोपयाम् आस लज्जमानाम् अरुन्धती॥६.९१॥

  • तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् ।

वरस्यानन्यपूर्वस्य विशोकाम् अकरोद् गुणैः॥६.९२॥

  • वैवाहिकीं तिथिं पृष्टास् तत्क्षणं हरबन्धुना ।

ते त्र्यहाद् ऊर्ध्वम् आख्याय चेलुश् चीरपरिग्रहाः॥६.९३॥

  • ते हिमालयम् आमन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।

सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खम् उद्ययुः॥६.९४॥

  • पशुपतिर् अपि तान्य् अहानि कृच्छ्राद् अगमयद् अद्रिसुतासमागमोत्कः ।

कम् अपरम् अवशं न विप्रकुर्युर् विभुम् अपि तं यद् अमी स्पृशन्ति भावाः॥६.९५॥

  • अथौषधीनाम् अधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।

समेतबन्धुर् हिमवान् सुताया विवाहदीक्षाविधिम् अन्वतिष्ठत्॥७.१॥

  • वैवाहिकैः कौतुकसंविधानैर् गृहे गृहे व्यग्रपुरंध्रिवर्गम् ।

आसीत् पुरं सानुमतो ऽनुरागाद् अन्तःपुरं चैककुलोपमेयम्॥७.२॥

  • संतानकाकीर्णमहापथं तच् चीनांशुकैः कल्पितकेतुमालम् ।

भासा ज्वलत् काञ्चनतोरणानां स्थानान्तरस्वर्ग इवाबभासे॥७.३॥

  • एकैव सत्याम् अपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव ।

आसन्नपाणिग्रहणेति पित्रोर् उमा विशेषोच्छ्वसितं बभूव॥७.४॥

  • अङ्काद् ययाव् अङ्कम् उदीरिताशीः सा मण्डनान् मण्डनम् अन्वभुङ्क्त ।

संबन्धिभिन्नो ऽपि गिरेः कुलस्य स्नेहस् तदेकायतनं जगाम॥७.५॥

  • मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।

तस्याः शरीरे प्रतिकर्म चक्रुर् बन्धुस्त्रियो याः पतिपुत्रवत्यः॥७.६॥

  • सा गौरसिद्धार्थनिवेशवद्भिर् दूर्वाप्रवालैः प्रतिभिन्नरागम् ।

निर्नाभिकौशेयम् उपात्तबाणम् अभ्यङ्गनेपथ्यम् अलञ्चकार॥७.७॥

  • बभौ च संपर्कम् उपेत्य बाला नवेन दीक्षाविधिसायकेन ।

करेण भानोर् बहुलावसाने संधुक्ष्यमाणेव शशाङ्कलेखा॥७.८॥

  • तां लोध्रकल्केन हृताङ्गतैलाम् आश्यानकालेयकृताङ्गरागाम् ।

वासो वसानाम् अभिषेकयोग्यं नार्यश् चतुष्काभिमुखं व्यनैषुः॥७.९॥

  • विन्यस्तवैदूर्यशिलातले ऽस्मिन्न् अविद्धमुक्ताफलभक्तिचित्रे ।

आवर्जिताष्टापदकुम्भतोयाः सतूर्यम् एनां स्नपयां बभूवुः॥७.१०॥

  • सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा ।

निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे॥७.११॥

  • तस्मात् प्रदेशाच् च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन ।

पतिव्रताभिः परिगृह्य निन्ये कॢप्तासनं कौतुकवेदिमध्यम्॥७.१२॥

  • तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः ।

भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने सन्निहिते ऽपि नार्यः॥७.१३॥

  • धूपोष्मणा त्याजितम् आर्द्रभावं केशान्तम् अन्तःकुसुमं तदीयम् ।

पर्याक्षिपत् काचिद् उदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना॥७.१४॥

  • विन्यस्तशुक्लागुरु चक्रुर् अस्या गोरोचनापत्रविभङ्गम् अङ्गम् ।

सा चक्रवाकाङ्कितसैकतायास् त्रिस्रोतसः कान्तिम् अतीत्य तस्थौ॥७.१५॥

  • लग्नद्विरेफं परिभूय पद्मं समेघलेखं शशिनश् च बिम्बम् ।

तदाननश्रीर् अलकैः प्रसिद्धैश् चिच्छेद सादृश्यकथाप्रसङ्गम्॥७.१६॥

  • कर्णार्पितो लोध्रकषायर्ऊक्षे गोरोचनाक्षेपनितान्तगौरे ।

तस्याः कपोले परभागलाभाद् बबन्ध चक्षूंषि यवप्ररोहः॥७.१७॥

  • रेखाबिभक्तश् च विभक्तगात्र्याः किंचिन्मधूच्छिष्टविमृष्टरागः ।

काम् अप्य् अभिख्यां स्फुरितैर् अपुष्यद् आसन्नलावण्यफलो ऽध्ररोष्ठः॥७.१८॥

  • पत्युः शिरश्चन्द्रकलाम् अनेन स्पृशेति सख्या परिहासपूर्वम् ।

सा रञ्जयित्वा चरणौ कृताशीर् माल्येन तां निर्वचनं जघान॥७.१९॥

  • तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर् नयने निरीक्ष्य ।

न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलम् इत्य् उपात्तम्॥७.२०॥

  • सा संभवद्भिः कुसुमैर् लतेव ज्योतिर्भिर् उद्यद्भिर् इव त्रियामा ।

सरिद् विहङ्गैर् इव लीयमानैर् आमुच्यमानाभरणा चकासे॥७.२१॥

  • आत्मानम् आलोक्य च शोभमानम् आदर्शबिम्बे स्तिमितायताक्षी ।

हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः॥७.२२॥

  • अथाङ्गुलिभ्यां हरितालम् आर्द्रं माङ्गल्यम् आदाय मनःशिलां च ।

कर्णावसक्तामलदन्तपत्रं माता तदीयं मुखम् उन्नमय्य॥७.२३॥

  • उमास्तनोद्भेदम् अनुप्रवृद्धो मनोरथो यः प्रथमो बभूव ।

तम् एव मेना दुहितुः कथंचिद् विवाहदीक्षातिलकं चकार॥७.२४॥

  • बबन्ध चास्राकुलदृष्टिर् अस्याः स्थानान्तरे कल्पितसन्निवेशम् ।

धात्र्यङ्गुलीभिः प्रतिसार्यमाणम् ऊर्णमयं कौतुकहस्तसूत्रम्॥७.२५॥

  • क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्त्रियामा ।

नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणम् आदधाना॥७.२६॥

  • ताम् अर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ट्ःआं प्रणमय्य माता ।??

अकारयत् कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम्॥७.२७॥

  • अखण्डितं प्रेम लभस्व पत्युर् इत्य् उच्यते ताभिर् उमा स्म नम्रा ।

तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषो ऽ पि॥७.२८॥

  • इच्छाविभूत्योर् अनुर्ऊपम् अद्रिस् तस्याः कृती कृत्यम् अशेषयित्वा ।

सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः॥७.२९॥

  • तावद् वरस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुर्ऊपम् ।

प्रसाधनं मातृभिर् आदृताभिर् न्यस्तं पुरस्तात् पुरशासनस्य॥७.३०॥

  • तद्गौरवान् मङ्गलमण्डनश्रीः सा पस्पृशे केवलम् ईश्वरेण ।

स्व एव वेषः परिणेतुर् इष्टं भावान्तरं तस्य विभोः प्रपेदे॥७.३१॥

  • बभूव भस्मैव सिताङ्गरागः कपालम् एवामलशेखरश्रीः ।

उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः॥७.३२॥

  • शङ्खान्तरद्योति विलोचनं यद् अन्तर्निविष्टामलपिङ्गतारम् ।

सान्निध्यपक्षे हरितालमय्यास् तद् एव जातं तिलकक्रियायाः॥७.३३॥

  • यथाप्रदेशं भुजगेश्वराणां करिश्यताम् आभरणान्तरत्वम् ।

शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः॥७.३४॥

  • दिवापि निष्ठ्यूतमरीचिभासा बाल्याद् अनाविष्कृतलाञ्छनेन ।

चन्द्रेण नित्यं प्रतिभिन्नमौलेश् चूडामणेः किं ग्रहणं हरस्य॥७.३५॥

  • इत्य् अद्भुतैकप्रभवः प्रभावात् प्रसिद्धनेपथ्यविधेर् विधाता ।

आत्मानम् आसन्नगणोपनीते खड्गे निषक्तप्रतिमं ददर्श॥७.३६॥

  • स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।

तद्भक्तिसंक्षिप्तबृहत्प्रमाणम् आरुह्य कैलासम् इव प्रतस्थे॥७.३७॥

  • तं मातरो देवम् अनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः ।

मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुर् इवान्तरीक्षम्॥७.३८॥

  • तासां च पश्चात् कनकप्रभाणां काली कपालाभरणा चकासे ।

बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशतह्रदेव॥७.३९॥

  • ततो गणैः शूलभृतः पुरोगैर् उदीरितो मङ्गलतूर्यघोषः ।

विमानशृङ्गाण्य् अवगाहमानः शशंस सेवावसरं सुरेभ्यः॥७.४०॥

  • उपाददे तस्य सहस्ररश्मिस् त्वष्ट्रा नवं निर्मितम् आतपत्रम् ।

स तद्दुकूलाद् अविदूरमौलिर् बभौ पतद्गङ्ग इवोत्तमाङ्गे॥७.४१॥

  • मूर्ते च गङ्गायमुने तदानीं सचामरे देवम् असेविषाताम् ।

समुद्रगार्ऊपविपर्यये ऽपि सहंसपाते इव लक्ष्यमाणे॥७.४२॥

  • तम् अन्वगच्छत् प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश् च साक्षात् ।

जयेति वाचा महिमानम् अस्य संवर्धयन्त्या हविषेव वह्निम्॥७.४३॥

  • एकैव मूर्तिर् बिभिदे त्रिधा सा सामान्यम् एषां प्रथमावरत्वम् ।

विष्णोर् हरस् तस्य हरिः कदाचिद् वेधास् तयोस् ताव् अपि धातुर् आद्यौ॥७.४४॥

  • तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः ।

दृष्टिप्रदाने कृतनन्दिसंज्ञास् तद्दर्शिताः प्राञ्जलयः प्रणेमुः॥७.४५॥

  • कम्पेन मूर्ध्नः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन ।

आलोकमात्रेण सुरान् अशेषान् संभावयाम् आस यथाप्रधानम्॥७.४६॥

  • तस्मै जयाशीः ससृजे पुरस्तात् सप्तर्षिभिस् तान् स्मितपूर्वम् आह ।

विवाहयज्ञे वितते ऽत्र यूयम् अध्वर्यवः पूर्ववृता मयेति॥७.४७॥
विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः ।
अध्वानम् अध्वान्तविकारलङ्घ्यस् ततार ताराधिपखण्डधारी॥७.४८॥

  • खे खेलगामी तम् उवाह वाहः सशब्दचामीकरकिङ्किणीकः ।

तटाभिघाताद् इव लग्नपङ्के धुन्वन् मुहुः प्रोतघने विषाणे॥७.४९॥

  • स प्रापद् अप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् ।

पुरो विलग्नैर् हरदृष्टिपातैः सुवर्णसूत्रैर् इव कृष्यमाणः॥७.५०॥

  • तस्योपकण्ठे घननीलकण्ट्ःअः कुतूहलाद् उन्मुखपौरदृष्टः ।

स्वबाणचिह्नाद् अवतीर्य मार्गाद् आसन्नभूपृष्ठम् इयाय देवः॥७.५१॥

  • तम् ऋद्धिमद्बन्धुजनाधिर्ऊढैर् वृन्दैर् गजानां गिरिचक्रवर्ती ।

प्रत्युज्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैर् इव स्वैः॥७.५२॥

  • वर्गाव् उभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने ।

समीयतुर् दूरविसर्पिघोषौ भिन्नैकसेतू पयसाम् इवौघौ॥७.५३॥

  • ह्रीमान् अभूद् भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः ।

पूर्वं महिम्ना स हि तस्य दूरम् आवर्जितं नात्मशिरो विवेद॥७.५४॥

  • स प्रीतियोगाद् विकसन्मुखश्रीर् जामातुर् अग्रेसरताम् उपेत्य ।

प्रावेशयन् मन्दिरम् ऋद्धम् एनम् आगुल्फकीर्णापणमार्गपुष्पम्॥७.५५॥

  • तस्मिन् मुहूर्ते पुरसुन्दरीणाम् ईशानसंदर्शनलालसानाम् ।

प्रासादमालासु बभूवुर् इत्थं त्यक्तान्यकार्याणि विचेष्टितानि॥७.५६॥

  • आलोकमार्गं सहसा व्रजन्त्या कयाचिद् उद्वेष्टनवान्तमाल्यः ।

बन्धुं न संभावित एव तावत् करेण रुद्धो ऽपि न केशपाशः॥७.५७॥

  • प्रसाधिकालम्बितम् अग्रपादम् आक्षिप्य काचिद् द्रवरागम् एव ।

उत्सृष्टलीलागतिर् आगवाक्षाद् अलक्तकाङ्कां पदवीं ततान॥७.५८॥

  • विलोचनं दक्षिणम् अञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा ।

तथैव वातायनसंनिकर्षं ययौ शलाकाम् अपरा वहन्ती॥७.५९॥

  • जालान्तरप्रेषितदृष्तिर् अन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।

नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाव् अवलम्ब्य वासः॥७.६०॥

  • अर्धाचिता सत्वरम् उत्थितायाः पदे पदे दुर्निमिते गलन्ती ।

कस्याश्चिद् आसीद् रशना तदानीम् अङ्गुष्ठमूलार्पितसूत्रशेषा॥७.६१॥

  • तासां मुखैर् आसवगन्धगर्भैर् व्याप्तान्तराः सान्द्रकुतूहलानाम् ।

विलोलनेत्रभ्रमरैर् गवाक्षाः सहस्रपत्राभरणा इवासन्॥७.६२॥

  • तावत् पताकाकुलम् इन्दुमौलिर् उत्तोरणं राजपथं प्रपेदे ।

प्रासादशृङ्गाणि दिवापि कुर्वञ् ज्योत्स्नाभिषेकद्विगुणद्युतीनि॥७.६३॥

  • तम् एकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर् विषयान्तराणि ।

तथा हि शेषेन्द्रियवृत्तिर् आसां सर्वात्मना चक्षुर् इव प्रविष्टा॥७.६४॥

  • स्थाने तपो दुश्चरम् एतदर्थम् अपर्णया पेलवयापि तप्तम् ।

या दास्यम् अप्य् अस्य लभेत नारी सा स्यात् कृतार्था किम् उताङ्कशय्याम्॥७.६५॥

  • परस्परेण स्पृहणीयशोभं न चेद् इदं द्वन्द्वम् अयोजयिष्यत् ।

अस्मिन् द्वये र्ऊपविधानयत्नः पत्युः प्रजानां विफलो ऽभविश्यत्॥७.६६॥

  • न नूनम् आर्ऊढरुषा शरीरम् अनेन दग्धं कुसुमायुधस्य ।

व्रीडाद् अमुं देवम् उदीक्ष्य मन्ये संन्यस्तदेहः स्वयम् एव कामः॥७.६७॥

  • अनेन संबन्धम् उपेत्य दिष्ट्या मनोरथप्रार्थितम् ईश्वरेण ।

मूर्धानम् आलि क्षितिधारणोच्चम् उच्चैस्तरां वक्ष्यति शैलराजः॥७.६८॥

  • इत्य् ओषधिप्रस्थविलासिनीनां शृण्वन् कथाः श्रोत्रसुखास् त्रिनेत्रः ।

केयूरचूर्णीकृतलाजमुष्टिं हिमालयस्यालयम् आससाद॥७.६९॥

  • तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद् दीधितिमान् इवोक्ष्णः ।

क्रान्तानि पूर्वं कमलासनेन कक्ष्यान्तराण्य् अद्रिपतेर् विवेश॥७.७०॥

  • तम् अन्वग् इन्द्रप्रमुखाश् च देवाः सप्तर्षिपूर्वाः परमर्षयश् च ।

गणाश् च गिर्यालयम् अभ्यगच्छन् प्रशस्तम् आरम्भम् इवोत्तमार्थाः॥७.७१॥

  • तत्रेश्वरो विष्टरभाग् यथावत् सरत्नम् अर्घ्यं मधुमच् च गव्यम् ।

नवे दुकूले च नगोपनीतं प्रत्यग्रहीत् सर्वम् अमन्त्रवर्जम्॥७.७२॥

  • दुकूलवासाः स वधूसमीपं निन्ये विनीतैर् अवरोधरक्षैः ।

वेलासमीपं स्फुटफेनराजिर् नवैर् उदन्वान् इव चन्द्रपादैः॥७.७३॥

  • तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या ।

प्रसन्नचेतःसलिलः शिवो ऽभूत् संसृज्यमानः शरदेव लोकः॥७.७४॥

  • तयोः समापत्तिषु कातराणि किंचिद्व्यवस्थापितसंहृतानि ।

ह्रीयन्त्रणां तत्क्षणम् अन्वभूवन्न् अन्योन्यलोलानि विलोचनानि॥७.७५॥

  • तस्याः करं शैलगुर्ऊपनीतं जग्राह ताम्राङ्गुलिम् अष्टमूर्त्तिः ।

उमातनौ गूढतनोः स्मरस्य तच्छङ्किनः पूर्वम् इव प्ररोहम्॥७.७६॥

  • रोमोद्गमः प्रादुर् अभूद् उमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुर् आसीत् ।

वृत्तिस् तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य॥७.७७॥

  • प्रयुक्तपाणिग्रहणं यद् अन्यद् वधूवरं पुष्यति कान्तिम् अग्र्याम् ।

सान्निध्ययोगाद् अनयोस् तदानीं किं कथ्यते श्रीर् उभयस्य तस्य॥७.७८॥

  • प्रदक्षिणप्रक्रमणात् कृशानोर् उदर्चिषस् तन् मिथुनं चकासे ।

मेरोर् उपान्तेष्व् इव वर्तमानम् अन्योन्यसंसक्तम् अहस्त्रियामम्॥७.७९॥

  • तौ दम्पती त्रिः परिणीय वह्निम् कराग्रसंस्पर्शनिमीलिताक्षीम् ।

तां कारयाम् आस वधूं पुरोधास् तस्मिन् समिद्धार्चिषि लाजमोक्षम्॥७.८०॥

  • सा लाजधूमाञ्जलिम् इष्टगन्धं गुर्ऊपदेशाद् वदनं निनाय ।

कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे॥७.८१॥

  • तद् ईषदार्द्रारुणगण्डलेखम् उच्छ्वासिकालाञ्जनरागम् अक्ष्णोः ।

वधूमुखं क्लान्तयवावतंसम् आचारधूमग्रहणाद् बभूव॥७.८२॥

  • वधूं द्विजः प्राह तवैष वत्से वह्निर् विवाहं प्रति पूर्वसाक्षी ।

शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति॥७.८३॥

  • आलोचनान्तं श्रवणे वितत्य पीतं गुरोस् तद्वचनं भवान्या ।

निदाघकालोल्बणतापयेव माहेन्द्रम् अम्भः प्रथमं पृथिव्या॥७.८४॥

  • ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन ।

सा दृष्ट इत्य् आननम् उन्नमय्य ह्रीसन्नकण्ठी कथम् अप्य् उवाच॥७.८५॥

  • इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ ।

प्रणेमतुस् तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय॥७.८६॥

  • वधूर् विधात्रा प्रतिनन्द्यते स्म कल्याणि वीरप्रसवा भवेति ।

वाचस्पतिः सन्न् अपि सो ऽष्टमूर्त्तव् आशास्य चिन्तास्तिमितो बभूव॥७.८७॥

  • कॢप्तोपचारां चतुरस्रवेदीं ताव् एत्य पश्चाट् कनकासनस्थौ ।

जायापती लौकिकम् एषितव्यम् आर्द्राक्षतारोपणम् अन्वभूताम्॥७.८८॥

  • पत्रान्तलग्नैर् जलबिन्दुजालैर् आकृष्टमुक्ताफलजालशोभम् ।

तयोर् उपर्य् आयतनालदण्डम् आधत्त लक्ष्मीः कमलातपत्रम्॥७.८९॥

  • द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन् मिथुनं नुनाव ।

संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन॥७.९०॥

  • तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् ।

अपश्यताम् अप्सरसां मुहूर्तं प्रयोगम् आद्यं ललिताङ्गहारम्॥७.९१॥

  • देवास् तदन्ते हरम् ऊढभार्यं किरीटबद्धाञ्जलयो निपत्य ।

शापावसाने प्रतिपन्नमूर्त्तेर् ययाचिरे पञ्चशरस्य सेवाम्॥७.९२॥

  • तस्यानुमेने भगवान् विमन्युर् व्यापारम् आत्मन्य् अपि सायकानाम् ।

काले प्रयुक्ता खलु कार्यविद्भिर् विज्णापना भर्तृषु सिद्धिम् एति॥७.९३॥

  • अथ विबुधगणांस् तान् इन्दुमौलिर् विसृज्य क्षितिधरपतिकन्याम् आददानः करेण ।

कनककलशरकśाभक्तिशोभासनाथं क्षितिविरचितशय्यं कौतुकागारम् आगात्॥७.९४॥

  • नवपरिणयलज्जाभूषणां तत्र गौरीं वदनम् अपहरन्तीं तत्कृतोत्क्षेपम् ईशः ।

अपि शयनसखीभ्यो दत्तवाचं कथंचित् प्रमथमुखविकारैर् हासयाम् आस गूढम्॥७.९५॥

  • पाणिपीडनविधेर् अनन्तरं शैलराजदुहितुर् हरं प्रति ।

भावसाध्वसपरिग्रहाद् अभूत् कामदोहदमनोहरं वपुः॥८.१॥

  • व्याहृता प्रतिवचो न सन्दधे गन्तुम् ऐच्छद् अवलम्बितांशुका ।

सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः॥८.२॥

  • कैतवेन शयिते कुतूहलात् पार्वती प्रतिमुखं निपातितम् ।

चक्षुर् उन्मिषति सस्मितं प्रिये विद्युदाहतम् इव न्यमीलयत्॥८.३॥

  • नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः ।

तद्दुकूलम् अथ चाभवत् स्वयं दूरम् उच्छ्वसितनीविबन्धनम्॥८.४॥

  • एवम् आलि निगृहीतसाध्वसं शङ्करो रहसि सेव्यताम् इति ।

सा सखीभिर् उपदिष्टम् आकुला नास्मरत् प्रमुखवर्तिनि प्रिये॥८.५॥

  • अप्य् अवस्तुनि कथाप्रवृत्तये प्रश्नतत्परम् अनङ्गशासनम् ।

वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयम् उत्तरं ददौ॥८.६॥

  • शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।

तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्य् अभूत्॥८.७॥

  • चुम्बनेष्व् अधरदानवर्जितं सन्नहस्तम् अदयोपगूहने ।

क्लिष्टमन्मथम् अपि प्रियं प्रभोर् दुर्लभप्रतिकृतं वधूरतम्॥८.८॥

  • यन् मुखग्रहणम् अक्षताधरं दत्तम् अव्रणपदं नखं च यत् ।

यद् रतं च सदयं प्रियस्य तत् पार्वती विषहते स्म नेतरत्॥८.९॥

  • रात्रिवृत्तम् अनुयोक्तुम् उद्यतं सा विभातसमये सखीजनम् ।

नाकरोद् अपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्वरे॥८.१०॥

  • दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।

प्रेक्ष्य बिम्बम् अनु बिम्बम् आत्मनः कानि कानि न चकार लज्जया॥८.११॥

  • नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत् ।

भर्तृवल्लभतया हि मानसीं मातुर् अस्यति शुचं वधूजनः॥८.१२॥

  • वासराणि कतिचित् कथञ्चन स्थाणुना रतम् अकारि चानया ।

ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम्॥८.१३॥

  • सस्वजे प्रियम् उरोनिपीडिता प्रार्थितं मुखम् अनेन नाहरत् ।

मेखलापणयलोलतां गतं हस्तम् अस्य शिथिलं रुरोध सा॥८.१४॥

  • भावसूचितम् अदृष्टविप्रियं चाटुमत् क्षणवियोगकातरम् ।

कैश्चिद् एव दिवसैस् तदा तयोः प्रेम र्ऊढम् इतरेतराश्रयम्॥८.१५॥

  • तं यथात्मसदृशं वरं वधूर् अन्वरज्यत वरस् तथैव ताम् ।

सागराद् अनपगा हि जाह्नवी सो ऽपि तन्मुखरसैकनिर्वृतिः॥८.१६॥

  • शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया ।

शिक्षितं युवतिनैपुणं तया यत् तद् एव गुरुदक्षिणीकृतम्॥८.१७॥

  • दष्टमुक्तम् अधरोष्ठम् आम्बिका वेदनाविधुतहस्तपल्लवा ।

शीतलेन निरवापयत् क्षणं मौलिचन्द्रशकलेन शूलिनः॥८.१८॥

  • चुम्बनादलकचूर्णदूषितं शङ्करो ऽपि नयनं ललाटजम् ।

उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने॥८.१९॥

  • एवम् इन्द्रियसुखस्य वर्त्मनः सेवनाद् अनुगृहीतमन्मथः ।

शैलराजभवने सहोमया मासमात्रम् अवसद् वृषध्वजः॥८.२०॥

  • सो ऽनुमान्य हिमवन्तम् आत्मभूर् आत्मजाविरहदुःखखेदितम् ।

तत्र तत्र विजहार संपतन्न् अप्रमेयगतिना ककुद्मता॥८.२१॥

  • मेरुम् एत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान् कृती ।

हेमपल्लवविभङ्गसंस्तरान् अन्वभूत् सुरतमर्दनक्षमान्॥८.२२॥

  • पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्व् अमृतविप्रुषो नवाः ।

मन्दरस्य कटकेषु चावसत् पार्वतीवदनपद्मषट्पदः॥८.२३॥

  • वारणध्वनितभीतया तया कण्ठसक्तघनबाहुबन्धनः ।

एकपिङ्गलगिरौ जगद्गुरुर् निर्विवेश विशदाः शशिप्रभाः॥८.२४॥

  • तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम् ।

आचचाम सलवङ्गकेसरश् चाटुकार इव दक्षिणानिलः॥८.२५॥

  • हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।

खे व्यगाहत तरङ्गिणीम् उमा मीनपङ्क्तिपुनरुक्तमेखला॥८.२६॥

  • तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।

नन्दने चिरम् अयुग्मलोचनः सस्पृहं सुरवधूभिर् ईक्षितः॥८.२७॥

  • इत्य् अभौमम् अनुभूय शङ्करः पार्थिवं च दयितासखः सुखम् ।

लोहितायति कदाचिद् आतपे गन्धमादनगिरिं व्यगाहत॥८.२८॥

  • तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यम् अवलोक्य भास्करम् ।

दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम्॥८.२९॥

  • पद्मकान्तिम् अरुणत्रिभागयोः संक्रमय्य तव नेत्रयोर् इव ।

संक्षये जगद् इव प्रजेश्वरः संहरत्य् अहर् असाव् अहर्पतिः॥८.३०॥

  • सीकरव्यतिकरं मरीचिभिर् दूरयत्य् अवनते विवस्वति ।

इन्द्रचापपरिवेषशून्यतां निर्झरास् तव पितुर् व्रजन्त्य् अमी॥८.३१॥

  • दष्टतामरसकेसरस्रजोः क्रन्दतोर् विपरिवृत्तकण्ठयोः ।

निघ्नयोः सरसि चक्रवाकयोर् अल्पम् अन्तरम् अनल्पतां गतम्॥८.३२॥

  • स्थानम् आह्निकम् अपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।

आविभातचरणाय गृह्णाते वारि वारिरुहबद्धषट्पदम्॥८.३३॥

  • पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता ।

दीर्घया प्रतिमया सरो ऽम्भसां तापनीयम् इव सेतुबन्धनम्॥८.३४॥

  • उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्क्तम् अतिवाहितातपाः ।

दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव॥८.३५॥

  • एष वृक्षशिखरे कृतास्पदो जातर्ऊपरसगौरमण्डलः ।

हीयमानम् अहर् अत्ययातपं पीवरोरु पिबतीव बर्हिणः॥८.३६॥

  • पूर्वभागतिमिरप्रवृत्तिभिर् व्यक्तपङ्कम् इव जातम् एकतः ।

खं हृतातपजलं विवस्वता भाति किञ्चिद् इव शेषवत् सरः॥८.३७॥

  • आविशद्भिर् उटजाङ्गणं मृगैर् मूलसेकसरसैश् च वृक्षकैः ।

आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियम् उदीरिताग्नयः॥८.३८॥

  • बद्धकोशम् अपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् ।

षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वम् इव दातुम् अन्तरम्॥८.३९॥

  • दूरमग्रपरिमेयरश्मिना वारुणी दिग् अरुणेन भानुना ।

भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका॥८.४०॥

  • सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वरैः ।

भानुम् अग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः॥८.४१॥

  • सो ऽयम् आनतशिरोधरैर् हयैः कर्णचामरविघट्टितेक्षणैः ।

अस्तम् एति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ॥८.४२॥

  • खं प्रसुप्तम् इव संस्थिते रवौ तेजसो महत ईदृशी गतिः ।

तत् प्रकाशयति यावद् उद्गतं मीलनाय खलु तावतश् च्युतम्॥८.४३॥

  • संध्ययाप्य् अनुगतं रवेर् वपुर् वन्द्यम् अस्तशिखरे समर्पितम् ।

येन पूर्वम् उदये पुरस्कृता नानुयास्यति कथं तम् आपदि॥८.४४॥

  • रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि भान्त्य् अमूः ।

द्रक्ष्यसि त्वम् इति संध्ययानया वर्तिकाभिर् इव साधुमण्डिताः॥८.४५॥

  • सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च ।

पश्य धातुशिखरेषु भानुना संविभक्तम् इव सांध्यम् आतपम्॥८.४६॥

  • अद्रिराजतनये तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः ।

ब्रह्म गूढम् अभिसंध्यम् आदृताः शुद्धये विधिविदो गृणन्त्य् अमी॥८.४७॥

  • तन् मुहूर्त्तम् अनुमन्तुम् अर्हसि प्रस्तुताय नियमाय माम् अपि ।

त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि विनोदयिष्यति॥८.४८॥

  • निर्विभुज्य दशनच्छदं ततो वाचि भर्तुर् अवधीरणापरा ।

शैलराजतनया समीपगाम् आललाप विजयाम् अहेतुकम्॥८.४९॥

  • ईश्वरो ऽपि दिवसात्ययोचितं मन्त्रपूर्वम् अनुतस्थिवान् विधिम् ।

पार्वतीम् अवचनाम् असूयया प्रत्युपेत्य पुनर् आह सस्मितम्॥८.५०॥

  • मुञ्च कोपम् अनिमित्तकोपने संध्यया प्रणमितो ऽस्मि नान्यया ।

किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिम् आत्मनः॥८.५१॥

  • निर्मितेषु पितृषु स्वयंभुवा या तनुः सुतनु पूर्वम् उज्झिता ।

सेयम् अस्तम् उदयं च सेवते तेन मानिनि ममात्र गौरवम्॥८.५२॥

  • ताम् इमां तिमिरवृद्धिपीडितां शैलराजतनये ऽधुना स्थिताम् ।

एकतस् तटतमालमालिनीं पश्य धातुरसनिम्नगाम् इव॥८.५३॥

  • सान्ध्यम् अस्तमितशेषम् आतपं रक्तलेखम् अपरा बिभर्ति दिक् ।

सांपरायवसुधा सशोणितं मण्डलाग्रम् इव तिर्यगुज्झितम्॥८.५४॥

  • यामिनीदिवससन्धिसम्भवे तेजसि व्यवहिते सुमेरुणा ।

एतद् अन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते॥८.५५॥

  • नोर्ध्वम् ईक्षणगतिर् न चाप्य् अधो नाभितो न पुरतो न पृष्ठतः ।

लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि॥८.५६॥

  • शुद्धम् आविलम् अवस्थितं चलं वक्रम् आर्जवगुणान्वितं च यत् ।

सर्वम् एव तमसा समीकृतं धिङ् महत्त्वम् असतां हृतान्तरम्॥८.५७॥

  • नूनम् उन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।

पुण्डरीकमुखि पूर्वदिङ्मुखं कैतकैर् इव रजोभिर् आवृतम्॥८.५८॥

  • मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।

त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्ठतः॥८.५९॥

  • रुद्धनिर्गमनम् आ दिनक्षयात् पूर्वदृष्टतनुचन्द्रिकास्मितम् ।

एतद् उद्गिरति चन्द्रमण्डलं दिग्रहस्यम् इव रात्रिचोदितम्॥८.६०॥

  • पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरो ऽम्भसा ।

विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते॥८.६१॥

  • शक्यम् ओषधिपतेर् नवोदयाः कर्णपूररचनाकृते तव ।

अप्रगल्भयवसूचिकोमलाश् छेत्तुम् अग्रनखसंपुटैः कराः॥८.६२॥

  • अङ्गुलीभिर् इव केशसंचयं सन्निगृह्य तिमिरं मरीचिभिः ।

कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥८.६३॥

  • पश्य पार्वति नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्तलम् ।

लक्ष्यते द्विरदभोगदूषितं संप्रसीदद् इव मानसं सरः॥८.६४॥

  • रक्तभावम् अपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।

विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया॥८.६५॥

  • उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।

नूनम् आत्मसदृशी प्रकल्पिता वेधसेह गुणदोषयोर् गतिः॥८.६६॥

  • चन्द्रपादजनितप्रवृत्तिभिश् चन्द्रकान्तजलबिन्दुभिर् गिरिः ।

मेखलातरुषु निद्रितान् अमून् बोधयत्य् असमये शिखण्डिनः॥८.६७॥

  • कल्पवृक्षशिखरेषु संप्रति प्रस्फुरद्भिर् इव पश्य सुन्दरि ।

हारयष्टिगणनाम् इवांशुभिः कर्तुम् आगतकुतूहलः शशी॥८.६८॥

  • उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेर् इयम् ।

भक्तिभिर् बहुविधाभिर् अर्पिता भाति भूतिर् इव मत्तदन्तिनः॥८.६९॥

  • एतद् उच्छ्वसितपीतम् ऐन्दवं वोढुम् अक्षमम् इव प्रभारसम् ।

मुक्तषट्पदविरावम् अञ्जसा भिद्यते कुमुदम् आ निबन्धनात्॥८.७०॥

  • पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितर्ऊपसंशयम् ।

मारुते चलति चण्डि केवलं व्यज्यते विपरिवृत्तम् अंशुकम्॥८.७१॥

  • शक्यम् अङ्गुलिभिर् उद्धृतैर् अधः शाखिनां पतितपुष्पपेशलैः ।

पत्रजर्जरशशिप्रभालवैर् एभिर् उत्कचयितुं तवालकान्॥८.७२॥

  • एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी ।

साध्वसाद् उपगतप्रकम्पया कन्ययेव नवदीक्षया वरः॥८.७३॥

  • पाकभिन्नशरकाण्डगौरयोर् उल्लसत्प्रतिकृतिप्रसन्नयोः ।

रोहतीव तव गण्डलेखयोश् चन्द्रबिम्बनिहिताक्ष्णि चन्द्रिका॥८.७४॥

  • लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् ।

त्वाम् इयं स्थितिमतीम् उपस्थिता गन्धमादनवनाधिदेवता॥८.७५॥

  • आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः ।

अत्र लब्धवसतिर् गुणान्तरं किं विलासिनि मदः करिष्यति॥८.७६॥

  • मान्यभक्तिर् अथवा सखीजनः सेव्यताम् इदम् अनङ्गदीपनम् ।

इत्य् उदारम् अभिधाय शङ्करस् ताम् अपाययत पानम् अम्बिकाम्॥८.७७॥

  • पार्वती तदुपयोगसम्भवां विक्रियाम् अपि सतां मनोहराम् ।

अप्रतर्क्यविधियोगनिर्मिताम् आम्रतेव सहकारतां ययौ॥८.७८॥

  • तत्क्षणं विपरिवर्तितह्रियोर् नेष्यतोः शयनम् इद्धरागयोः ।

सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च॥८.७९॥

  • घूर्णमाननयनं स्खलत्कथं स्वेदिबिन्दुमद् अकारणस्मितम् ।

आननेन न तु तावद् ईश्वरश् चक्षुषा चिरम् उमामुखं पपौ॥८.८०॥

  • तां विलम्बितपनीयमेखलाम् उद्वहञ् जघनभारदुर्वहाम् ।

ध्यानसंभृतविभूतिर् ईश्वरः प्राविशन् मणिशिलागृहं रहः॥८.८१॥

  • तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् ।

अध्यशेत शयनं प्रियासखः शारदाभ्रम् इव रोहिणीपतिः॥८.८२॥

  • क्लिष्टकेशम् अवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।

तस्य तच् छिदुरमेखलागुणं पार्वतीरतम् अभून् न तृप्तये॥८.८३॥

  • केवलं प्रियतमादयालुना ज्योतिषाम् अवनतासु पङ्क्तिषु ।

तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम्॥८.८४॥

  • स व्यबुध्यत बुधस्तवोचितः शतकुम्भकमलाकरैः समम् ।

मूर्च्छनापरिगृहीतकैशिकैः किन्नरैर् उषसि गीतमङ्गलः॥८.८५॥

  • तौ क्षणं शिथिलितोपगूहनौ दम्पती चलितमानसोर् मयः ।

पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः॥८.८६॥

  • ऊरुमूलनखमार्गराजिभिस् तत्क्षणं हृतविलोचनो हरः ।

वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमाम् अवारयत्॥८.८७॥

  • स प्रजागरकषायलोचनं गाढदन्तपदताडिताधरम् ।

आकुलालकम् अरंस्त रागवान् प्रेक्ष्य भिन्नतिलकं प्रियामुखम्॥८.८८॥

  • तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् ।

निर्मले ऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम्॥८.८९॥

  • स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः ।

दर्शनप्रणयिनाम् अदृश्यताम् आजगाम विजयानिवेदनात्॥८.९०॥

  • समदिवसनिशीथं सङ्गिनस् तत्र शम्भोः शतम् अगमद् ऋतूनां साग्रम् एका निशेव ।

न तु सुरतसुखेषु छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस् तज्जलेषु॥८.९१॥

मेघदूत[सम्पाद्यताम्]

मेघदूतम् कालिदासेन लिखितम् काव्यम् अस्ति। एतत् ह्रस्व काव्यम् अस्ति। अस्मिन् एकादश शतम् श्लोकाः सन्ति। अस्मिन् काव्ये विवासितः यक्षः मेघदुतेन अलकापुरीवासिन्यै स्वपत्न्यै सन्देशम् प्रेषितवान्।

  • कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः

शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥

  • तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी

नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठ ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुम्
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥

  • तस्यस्थित्वा कथमपि पुरः कौतुकाधानहेतोर्

अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनो ऽप्यन्यथावृत्तिचेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे ॥ ३ ॥

  • प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी

जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ।
सः प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥

  • धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः

संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापनीयाः ।
इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥

  • जातं वंशे भुवनविदिते पुष्करावर्तकानां

जानामी त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतो ऽहम्
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥

  • संतप्तानाम् त्वमसि शरणम् तत्पयोद प्रियायाः

संदेशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या त वसतिरलका नाम यक्षेश्वराणाम्
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥

  • त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः

प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः ।
कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां
न स्यादन्यो ऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ८ ॥

  • तां चावश्यं दिवसगणनातत्परामेकपत्नीं

अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशप्राणमप्यङ्गनानां
सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ ९ ॥

  • मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम्

वामश्चायं नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षनपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ १० ॥

  • कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्याम्

तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः
आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः
संपत्स्यन्ते नभसि भवतः राजहंसाः सहायाः ॥ ११ ॥

  • आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं

वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगम् एत्य
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२ ॥

  • मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं

संदेशं मे तदनु जलद श्रोष्यसि श्राव्यबन्धः ।
खिन्नः खिन्नः शिकरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपयुज्य ॥ १३ ॥

  • अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर्

दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १४ ॥

  • त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः

प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
सद्यःसीरोत्कषणसुरभिक्षेत्रमारूह्य मालं
किंचित्पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण ॥ १६ ॥

  • त्वामासारप्रशमितदवोपप्लवं साधु मूर्ध्ना

वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।
न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥

  • छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस्

त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥

  • स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं

तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः ।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णं
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९ ॥

  • तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिर्

जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २० ॥

  • नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैर्

आविर्भूतप्रथममुकुलाः कान्दलीश्चानुकच्छम् ।
दग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २१ ॥

  • उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः

कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः
प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥ २२ ॥

  • पाण्दुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर्

नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः ।
त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्तः
संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २३ ॥

  • तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं

गत्वा सद्यः फलमपि महत् कामुकत्वस्य लब्धा ।
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत्र
सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्म्याः ॥ २४ ॥

  • नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोस्

त्वत्संपर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः ।
यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणाम्
उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २५ ॥

  • नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस्

त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः ।
यः पण्यस्त्रीरतिपरिमलोद्गारिभिर् नागराणाम्
उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि ॥ २६ ॥

  • विश्रान्तः सन्व्रज वननदीतीरजानां निषीञ्चन्

उद्यानानां नवजलकणैर्यूथिकाजालकानि ।
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २७ ॥

  • वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां

सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः ।
विद्युद्दामस्फुरितचिकितैर्यत्र पौराङ्गनानां
लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २८ ॥

  • वीचिक्षोभस्तनितविहगश्रेणिकाञीगुणायाः

संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ।
निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २९ ॥

  • वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः

पाण्दुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ।
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ ३० ॥

  • प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्

पूर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम् ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३१ ॥

  • दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां

प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३२ ॥

  • प्रद्योतस्य प्रियदुहितरं वत्सराजो ऽत्र जह्रे

हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः ।
अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पाद्
इत्यागन्तून्रमयति जनो यत्र बन्धूनभिज्ञः ॥ ३३ ॥

  • हारांस्तारांस्तरलगुटिकान्कोटिशः शङ्खशुक्तीः

शष्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् ।
दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणां च भङ्गान्
संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ ३४ ॥

  • जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपैर्

बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्तोपहारः ।
हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथाः
पश्यन् लक्ष्मीं ललितवनितापादरागाङ्कितेषु ॥ ३५ ॥

  • भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः

पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ।
धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धिवत्यास्
तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३६ ॥

  • अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले

स्थातव्यं ते नयनविषयं यावदत्येति भानुः ।
कुर्वन्संध्याबलिपटहतां शूलिनः श्लाघनीयाम्
आमन्द्राणाम् फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३७ ॥

  • पादन्यासक्वणितरशनास्तत्र लीलावधूतै

रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दून्
आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥ ३८ ॥

  • पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः

सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ३९ ॥

  • गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं

रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।
सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं
तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः ॥ ४० ॥

  • तां कस्यांचिद्भवनवलभौ सुप्तपारावतायां

नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः ।
दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ४१ ॥

  • तस्मिन्काले नयनसलिलं योषितां खण्डितानां

शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
प्रालेयास्त्रं कमलवदनात्सो ऽपि हर्तुं नलिन्याः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ४२ ॥

  • गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने

छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान्
मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ ४३ ॥

  • तस्याः किंचित्करधृतमिव प्राप्तवानीरशाखं

हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः ॥ ४४ ॥

  • त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्यः

स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते
शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ४५ ॥

  • तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा

पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः ।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूनाम्
अत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४६ ॥

  • ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी

पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति ।
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं
पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ४७ ॥

  • आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा

सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः ।
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्
स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४८ ॥

  • त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे

तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टिर्
एकं भुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४९ ॥

  • तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां

पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् ।
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं
पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ५० ॥

  • ब्रह्मावर्तं जनपदमथच्छायया गाहमानः

क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः ।
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ ५१ ॥

  • हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां

बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे ।
कृत्वा तासामधिगममपां सौम्य सारस्वतीनाम्
अन्तःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ५२ ॥

  • तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां

जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः
शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५३ ॥

  • तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी

त्वं चेद् अच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ
स्यादस्थानोपगतयमुनासंगमेवाभिरामा ॥ ५४ ॥

  • आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां

तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः
शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५५ ॥

  • तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा

बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः ।
अर्हस्येनं शमयितुमलं वारिधारासहस्रैर्
आपन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ५६ ॥

  • ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन्

मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।
तान् कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णन्
के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५७ ॥

  • तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः

शश्वत्सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः ।
यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः
कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५८ ॥

  • शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः

संसक्ताभिस्त्रिपुरविजयो गीयते किंनराभिः ।
निर्ह्रादस्ते मुरज इव चेत्कन्दरेषु ध्वनिः स्यात्
संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ ५९ ॥

  • प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान्विशेषान्

हंसद्वारं भृगुपतिशयोवर्त्म यत्क्रौञ्चरन्ध्रम् ।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी
श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ ६० ॥

  • गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः

कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ।
शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितस्य स्थितः खं
राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ ६१ ॥

  • उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे

सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य ।
शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम्
अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६२ ॥

  • हित्वा तस्मिन् भुजवलयं शम्भुना दत्तहस्ता

क्रीदाशैले यदि च विचरेत् पादचारेण गौरी ।
भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः
सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६३ ॥

  • तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं

नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात्
क्रीदालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥ ६४ ॥

  • हेमाम्भोजप्रसवि सलिलं मानसस्याददानः

कुर्वन् कामं क्षणमुखपटप्रीतिमैरावतस्य ।
धुन्वन् कल्पद्रुमकिसलयान् यंशुकानीव वातैर्
नानाचेष्टैर्जलदललितैर्निव्र्विशेस्तं नगेन्द्रम् ॥ ६५ ॥

  • तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां

न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन् ।
या वः काले वहति सलिलोद्गारमुच्चैर्विमाना
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६६ ॥

ऊत्तरमेघः[सम्पाद्यताम्]

  • विधुन्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः

संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम्।
अन्तस्तोयं मणिमयभुवस् तुङ्गम् अभ्रंलिहाग्राः
प्रासादास् त्वां तुलयितुम् अलं यत्र तैस् तैर् विशेषैः॥२.१॥

  • हस्ते लीलाकमलम् अलके बालकुन्दानुविद्धं

नीता लोध्रप्रसवरजसा पाण्डुताम् आनने श्रीः।
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्॥२.२॥

  • यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा

हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः।
केकोत्कण्ठा भुवनशिखिनो नित्यभास्वत्कलापा
नित्यज्योत्स्नाः प्रहिततमोवृत्तिरम्याः प्रदोषाः॥२.३॥

  • आनन्दोत्थं नयनसलिलम्यत्र नान्यैर् निमित्तैर्

नान्यस् तापं कुसुमशरजाद् इष्टसंयोगसाध्यात्।
नाप्य् अन्यस्मात् प्रणयकलहाद् विप्रयोगोपपत्तिर्
वित्तेशानां न च खलु वयो यौवनाद् अन्यद् अस्ति॥२.४॥

  • यस्यां यक्षाः सितमणिमयान्य् एत्य हर्म्यस्थलानि

ज्योतिश्छायाकुसुमरचितान्य् उत्तमस्त्रीसहायाः।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व् आहतेषु॥२.५॥

  • मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिर्

मन्दाराणाम् अनुतटरुहां छायया वारितोष्णाः।
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः
संक्रीडन्ते मणिभिरमरप्रार्थितया यत्र कन्याः॥२.६॥

  • नीवीबन्धोच्छ्वासितशिथिलं यत्र बिम्बाधराणां

क्षौमं रागादनिभृतकरेष्व् आक्षिपत्सु प्रियेषु।
अर्चिस्तुङ्गान् अभिमुखम् अपि प्राप्य रत्नप्रदीपान्
ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः॥२.७॥

  • नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीर्

आलेख्यानां सलिलकणिकादोषम् उत्पाद्य सद्यः।
शङ्कास्पृष्टा इव जलमुचस् त्वादृशा जालमार्गैर्
धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति॥२.८॥

  • यत्र स्त्रीणां प्रियतमभुजोच्छ्वासितालिङ्गितानाम्

अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः।
त्वत्संरोधापगमविशदश् चन्द्रपादैर् निशीथे
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश् चन्द्रकान्ताः॥२.९॥

  • अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैर्

उद्गायद्भिर् धनपतियशः किंनरैर् यत्र सार्धम्।
वैभ्राजाख्यं विबुधवनितावारमुख्यसहाया
बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति॥२.१०॥

  • गत्युत्कम्पाद् अलकपतितैर् यत्र मन्दारपुष्पैः

पुत्रच्छेदैः कनककमलैः कर्णविस्रंशिभिश् च।
मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश् च हारैर्
नैशो मार्गः सवितुर् उदये सूच्यते कामिनीनाम्॥२.११॥

  • वासश् चित्रं मधु नयनयोर् विभ्रमादेशदक्षं

पुष्पोद्भेदं सह किसलयैर् भूषणानां विकल्पम्।
लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम्
एकः सूते सकलम् अबलामण्डनं कल्पवृक्षः॥२.१२॥

  • पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः

शैलोदग्रास् त्वम् इव करिणो वृष्टिमन्तः प्रभेदात्।
योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः
प्रत्यादिष्टाभरणरुचयश् चन्द्रहासव्रणाङ्कैः॥२.१३॥

  • मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं

प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम्।
सभ्र्ऊभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघैस्
तस्यारम्भश् चतुरवनिताविभ्रमैर् एव सिद्धः॥२.१४॥

  • तत्रागारं धनपतिगृहान् उत्तरेणास्मदीयं

दूराल् लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन।
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे
हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः॥२.१५॥

  • वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा

हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः।
यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं
नाध्यास्यन्ति व्यपगतशुचस् त्वाम् अपि प्रेक्ष्य हंसाः॥२.१६॥

  • तस्यास् तीरे रचितशिखरः पेशलैर् इन्द्रनीलैः

क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः।
मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम् एव स्मरामि॥२.१७॥

  • रक्ताशोकश् चलकिसलयः केसरश् चात्र कान्तः

प्रत्यासन्नौ कुरुवकवृतेर् माधवीमण्डपस्य।
एकः सख्यास् तव सह मया वामपादाभिलाषी
काङ्क्षत्य् अन्यो वदनमदिरां दोहदच्छद्मनास्याः॥२.१८॥

  • तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर्

मूले बद्धा मणिभिर् अनतिप्रौढवंशप्रकाशैः।
तालैः शिञ्जावलयसुभगैर् नर्तितः कान्तया मे
याम् अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः॥२.१९॥

  • एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षयेथा

द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा।
क्षामच्छायां भवनम् अधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्॥२.२०॥

  • गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः

क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः।
अर्हस्य् अन्तर्भवनपतितां कर्तुम् अल्पाल्पभासं
खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम्॥२.२१॥

  • तन्वी श्यामा शिखरीदशना पक्वबिम्बाधरौष्ठी

मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः।
श्रोणीभाराद् अलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद् युवतीविषये सृष्टिर् आद्यैव धातुः॥२.२२॥

  • तां जानीथाः परिमितकथां जीवितं मे द्वितीयं

दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम्।
गाढोत्कण्ठां गुरुषु दिवसेष्व् एषु गच्छत्सु बालां
जातां मन्ये शिशिरमथितां पद्मिनीं वान्यर्ऊपाम्॥२.२३॥

  • नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया

निःश्वासानाम् अशिशिरतया भिन्नवर्णाधरोष्ठम्।
हस्तन्यस्तं मुखम् असकलव्यक्ति लम्बालकत्वाद्
इन्दोर् दैन्यं त्वदनुसरणक्लिष्टकान्तेर् बिभर्ति॥२.२४॥

  • आलोके ते निपतति पुरा सा बलिव्याकुला वा

मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती।
पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां
कच्चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति॥२.२५॥

  • उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां

मद्गोत्राङ्कं विरचितपदं गेयम् उद्गातुकामा।
तन्त्रीम् आर्द्रां नयनसलिलैः सारयित्वा कथंचिद्
भूयो भूयः स्वयम् अपि कृतां मूर्च्छनां विस्मरन्ती॥२.२६॥

  • शेषान् मासान् विरहदिवासस्थापितस्यावधेर् वा

विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः।
सम्भोगं वा हृदयनिहितारम्भम् आस्वादयन्ती
प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः॥२.२७॥

  • सव्यापारम् अहनि न तथा पीडयेद् विप्रयोगः

शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते।
मत्सन्देशः सुखयितुम् अलं पश्य साध्वीं निशीथे
ताम् उन्निद्राम् अवनिशयनां सौधवातायनस्थः॥२.२८॥

  • आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां

प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः।
नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या
ताम् एवोष्णैर् विरहमहतीम् अश्रुभिर् यापयन्तीम्॥२.२९॥

  • पादान् इन्दोरमृतशिशिराञ्जलमार्गप्रविष्टान्

पूर्वप्रीत्या गतमभुमुखं संनिवृत्तं तथैव।
चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं
साभ्रे.अह्नीव स्थलकमलिनी न प्रभुद्धां न सुप्ताम्॥२.३०॥

  • निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं

शुद्धस्नानात् परुषमलकं नूनमागण्ण्दलम्बम्।
मत्संभोगः कथमुपनमेत् स्वप्नजो.अपीति निद्राम्
आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशम्॥२.३१॥

  • आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा

शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम्।
स्पर्शक्लिष्टाम् अयमितनखेनासकृत्सारयन्तीं
गण्डाभोगात् कठिनविषमाम् एकवेणीं करेण॥२.३२॥

  • सा संन्यस्ताभरणम् अबला पेशलं धारयन्ती

शय्योत्सङ्गे निहितम् असकृद् दुःखदुःखेन गात्रम्।
त्वाम् अप्य् अस्रं नवजलमयं मोचयिष्यत्य् अवश्यं
प्रायः सर्वो भवति करुणावृत्तिर् आर्द्रान्तरात्मा॥२.३३॥

  • जाने सख्यास् तव मयि मनः संभृतस्नेहमस्माद्

इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि।
वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलम् अचिराद् भ्रातर् उक्तं मया यत्॥२.३४॥

  • रुद्धापाङ्गप्रसरम् अलकैर् अञ्जनस्नेहशून्यं

प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्र्ऊविलासम्।
त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या
मीनक्षोभाच् चलकुवलयश्रीतुलाम् एष्यतीति॥२.३५॥

  • वामश् चास्याः कररुहपदैर् मुच्यमानो मदीयैर्

मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या।
संभोगान्ते मम समुचितो हस्तसंवाहमानां
यास्यत्य् ऊरुः सरसकदलीस्तम्भगौरश् चलत्वम्॥२.३६॥

  • तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद्

अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व।
मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित्
सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम्॥२.३७॥

  • ताम् उत्थाप्य स्वजलकणिकाशीतलेनानिलेन

प्रत्याश्वस्तां समम् अभिनवैर् जालकैर् मालतीनाम्।
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीरः स्तनितवचनैर् मानिनीं प्रक्रमेथाः॥२.३८॥

  • भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं

तत्संदेशैर् हृदयनिहितैर् आगतं त्वत्समीपम्।
यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां
मन्द्रस्निग्धैर् ध्वनिभिर् अबलावेणिमोक्षोत्सुकानि॥२.३९॥

  • इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा

त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव।
श्रोष्यत्य् अस्मात् परम् अवहिता सौम्य सीमन्तिनीनां
कान्तोदन्तः सुहृदुपनतः संगमात् किंचिद् ऊनः॥२.४०॥

  • ताम् आयुष्मन् मम च वचनाद् आत्मनश् चोपकर्तुं

ब्र्ऊया एवं तव सहचरो रामगिर्याश्रमस्थः।
अव्यापन्नः कुशलम् अबले पृच्छति त्वां वियुक्तः
पूर्वाभाष्यं सुलभविपदां प्राणिनाम् एतद् एव॥२.४१॥

  • अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं

सास्रेणाश्रुद्रुतम् अविरतोत्कण्ठम् उत्कण्ठितेन।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती
संकल्पैस् तैर् विशति विधिना वैरिणा रुद्धमार्गः॥२.४२॥

  • शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात्

कर्णे लोलः कथयितुम् अभूद् आननस्पर्शलोभात्।
सो ऽतिक्रान्तः श्रवणविषयं लोचनाभ्याम् अदृष्टस्
त्वाम् उत्कण्ठाविरचितपदं मन्मुखेनेदम् आह॥२.४३॥

  • श्यामास्व् अङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं

वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान्।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्र्ऊविलासान्
हन्तैकस्मिन् क्वचिद् अपि न ते चण्डि सादृश्यम् अस्ति॥२.४४॥

  • त्वाम् आलिख्य प्रणयकुपितां धातुरागैः शिलायाम्

आत्मानं ते चरणपतितं यावद् इच्छामि कर्तुम्।
अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे
क्र्ऊरस् तस्मिन्न् अपि न सहते संगमं नौ कृतान्तः॥२.४५॥

  • धारासिक्तस्थलसुरभिणस् त्वन्मुखस्यास्य बाले

दूरीभूतं प्रतनुम् अपि मां पञ्चबाणः क्षिणोति।
घर्मान्ते ऽस्मिन् विगणय कथं वासराणि व्रजेयुर्
दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि॥२.४५अ॥

  • माम् आकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर्

लब्धायास् ते कथम् अपि मया स्वप्नसन्दर्शनेषु।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास् तरुकिसलयेष्व् अश्रुलेशाः पतन्ति॥२.४६॥

  • भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां

ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः।
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः
पूर्वं स्पृष्टं यदि किल भवेद् अङ्गम् एभिस् तवेति॥२.४७॥

  • संक्षिप्यन्ते क्षन इव कथं दीर्घयामा त्रियामा

सर्वावस्थास्व् अहर् अपि कथं मन्दमन्दातपं स्यात्।
इत्थं चेतश् चटुलनयने दुर्लभप्रार्थनं मे
गाढोष्माभिः कृतम् अशरणं त्वद्वियोगव्यथाभिः॥२.४८॥

  • नन्व् आत्मानं बहु विगणयन्न् आत्मनैवावलम्बे

तत्कल्याणि त्वम् अपि नितरां मा गमः कातरत्वम्।
कस्यात्यन्तं सुखम् उपनतं दुःखम् एकान्ततो वा
नीचैर् गच्छत्य् उपरि च दशा चक्रनेमिक्रमेण॥२.४९॥

  • शापान्तो मे भुजगशयनाद् उत्थिते शार्ङ्गपाणौ

शेषान् मासान् गमय चतुरो लोचने मीलयित्वा।
पश्चाद् आवां विरहगुणितं तं तम् आत्माभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥२.५०॥

  • भूयश्चाह त्वम् अपि शयने कण्ठलग्ना पुरा मे

निद्रां गत्वा किम् अपि रुदती सस्वरं विप्रबुद्धा।
सान्तर्हासं कथितम् असकृत् पृच्छतश् च त्वया मे
दृष्टः स्वप्ने कितव रमयन् काम् अपि त्वं मयेति॥२.५१॥

  • एतस्मान् मां कुशलिनम् अभिज्ञानदानाद् विदित्वा

मा कौलीनाद् असितनयने मय्य् अविश्वासिनी भूः।
स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद्
इष्टे वस्तुन्य् उपचितरसाः प्रेमराशीभवन्ति॥२.५२॥

  • आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते

शैलाद् आशु त्रिनयनवृषोत्खातकूटान् निवृत्तः।
साभिज्ञानप्रहितकुशलैस् तद्वचोभिर् ममापि
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः॥२.५३॥

  • कच्चित् सौम्य व्यवसितम् इदं बन्धुकृत्यं त्वया मे

प्रत्यादेशान् न खलु भवतो धीरतां कल्पयामि।
निःशब्दो ऽपि प्रदिशसि जलं याचितश् चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सताम् ईप्सितार्थक्रियैव॥२.५४॥

बाह्यसंबन्धनानि[सम्पाद्यताम्]

w
w
विकिपीडियायाम् एतत्सम्बद्धः लेखः :
"https://sa.wikiquote.org/w/index.php?title=कालिदासः&oldid=6285" इत्यस्माद् प्रतिप्राप्तम्