किं जन्मना च महता...

विकिसूक्तिः तः

सुभाषितम्

किं जन्मना च महाता पितृपौरुषेण शक्त्या हि याति निजया पुरुषः प्रतिष्ठाम्।
कुम्भा न कूपमपि शोषयितुं समर्थाः कुम्भोद्भवेन मुनिनाम्बुधिरेव पीतः ॥

kiṃ janmanā cha mahātā pitṛpauruṣheṇa śaktyā hi yāti nijayā puruṣhaḥ pratiṣṭām।
kumbhā na kūpamapi śhoṣhayituṃ samarthāḥ kumbhodbhavena munināmbudhireva pītaḥ ॥

पदच्छेदः

-


तात्पर्यम्

पुरुषाः स्वस्य स्वस्य शक्त्यनुगुणम् एव प्रतिष्ठां प्राप्नुवन्ति। जन्मतः वा अथवा पितुः पराक्रमेण वा प्रतिठां न प्राप्नुवन्ति । यथा कुम्भः कूपजलम् पातुम् न शक्नोति । किन्तु कुम्भोद्भवेन अगस्त्येन समूर्णं सागरम् पीतम् ।


आङ्ग्लार्थः

Gaining of fame of all mens are only by themselves. not by the fame of his father. like, A pot can't drink the water in the well. but one who born in the pot(sage agastya) he drank the full occean.

"https://sa.wikiquote.org/w/index.php?title=किं_जन्मना_च_महता...&oldid=16191" इत्यस्माद् प्रतिप्राप्तम्