किं नु मे स्यादिदं कृत्वा...

विकिसूक्तिः तः

सुभाषितम्

किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ॥

महाभारतम् ५-३४-१९

kiṃ nu me syādidaṃ kṛtvā kiṃ nu me syādakurvataḥ ।
iti karmāṇi sañcintya kuryādvā puruṣo na vā ॥

पदच्छेदः

किं, नु, मे, स्यात्, इदं, कृत्वा, किं, नु, मे स्यात्, अकुर्वतः, इति, कर्माणि, सञ्चिन्त्य, कुर्यात्, वा, पुरुषः, न, वा ।


तात्पर्यम्

कार्यकरणतः पूर्वम् इदं क्रियेत चेत् किं भवेत् ? न क्रियेत चेत् किं भवेत् इति सम्यक् विचिन्त्य एव कार्यं करणीयम् अथवा त्यक्तव्यम् ।


आङ्ग्लार्थः

A wise man should always ponder as to what would happen if I did so ? ; and what would happen if I didn’t do so? and then do or not do accordingly.