क्वचिदर्थः क्वचिद्धर्मः...

विकिसूक्तिः तः

सुभाषितम्

क्वचिदर्थः क्वचिद्धर्मः क्वचिन्मैत्री क्वचित् यशः ।
कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला ।

भावप्रकाशसंहिता-पूर्वखण्डः- ५ प्रकरणम्-३२

kvacidarthaḥ kvaciddharmaḥ kvacinmaitrī kvacit yaśaḥ ।
karmābhyāsaḥ kvacicceti cikitsā nāsti niṣphalā ।

पदच्छेदः

क्वचित्, अर्थः, क्वचित्, धर्मः, क्वचित्, मैत्री, क्वचित्, यशः, कर्माभ्यासः, क्वचित्, च, इति, चिकित्सा, नास्ति, निष्फला ।


तात्पर्यम्

चिकित्सया कदाचित् धनं लभ्येत । पुनः कदाचित् धर्मः सम्पाद्येत । अन्यदा कदाचित् मित्रलाभः भवेत् । पुनः कदाचित् यशः प्राप्येत । कदाचित् चिकित्सा कर्माभ्यासाय वा भवति । अतः चिकित्सा कदापि निष्फला ।


आङ्ग्लार्थः

Treatment can sometimes make money. Again, sometimes religion will be accomplished. Other times, maybe you’ll gain a friend. Maybe you’ll get fame again someday. Sometimes it is for therapy or for practicing karma. Therefore, treatment is never fruitless.