जैनदर्शनसूक्तयः (वचनम्)

विकिसूक्तिः तः

<Poem> १. परपीडाकरं वाक्यं वर्जनीयं प्रयत्नतः । - पद्मपुराणम् ५.३४१ २. पुष्पादतीव मृदुलो वचनप्रसारः सुनयनाम् । - जीवन्धरचम्पूः ७.३७ ३. भाषेत् वचनं नित्यमभिजातं हितं मितम् । - यशस्तिलकचम्पूः ७.३४९