फलकम्:मुख्यपृष्ठं - सुभाषितम्

विकिसूक्तिः तः
मे २०२४
गुरुवासरः
०४:३१ UTC
गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा ।

पापं तापं च दैन्यं च घ्नन्ति सन्तो महाशया: ॥

सु.भा. - सज्जनप्रशंसा (४७/६)

गङ्गानद्यां य: स्नानं करोति तस्य पापपरिहार: भवति । गङ्गा तस्य पापं नाशयति । तथैव चन्द्र: अस्माकं तापं परिहृत्य शैत्यम् उत्पादयति । एवमेव कल्पवृक्ष: अस्माभि: याचितान् सर्वान् अभिलाषान् पूरयति । एतत् जगति प्रसिद्धमेव । किन्तु गङ्गाया:, चन्द्रस्य, कल्पवृक्षस्य च एकस्मिन् एव विषये सामर्थ्यम् अस्ति । सज्जना: महापुरुषा: तु न तथा । तेषां सहवासेन अस्माकं पापं, ताप:, दैन्यं - सर्वमपि परिहृतं भवति । तादृशं सामर्थ्यं तेषु अस्ति ।