फलकम्:मुख्यपृष्ठं - सुभाषितम्
नेविगेशन पर जाएँ
खोज पर जाएँ
जनवरी २०२३
शुक्रवासरः
२७
०७:१२ UTC
आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥
सामान्यजनाः सौख्यकाले आनन्देन अत्युत्सुकाः भवन्ति । कष्टकाले निरुत्साहिनः सन्तः असहायकताम् अनुभवन्ति । किन्तु महापुरुषाः न तथा । सम्पत्तेः प्राप्तौ तेषां मनः कमलवत् कोमलं भवति । आपत्तौ ते किञ्चिदपि विचलिताः न भवन्ति । महापर्वतस्य शिला इव नितरां दृढं तिष्ठन्ति ।
|