यो ध्रुवाणि परित्यज्य...
नेविगेशन पर जाएँ
खोज पर जाएँ
सुभाषितम्
यो ध्रुवाणि परित्यज्य अध्रुवं परिसेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥
तात्पर्यम्
निश्चितं परित्यज्य अनिश्चितम् अन्विषन्तः यदि गच्छेम तर्हि निश्चितं हस्तच्युतं भवति । अनिश्चितं तु दूरे एव तिष्ठति ।