स्मृतिसूक्तयः (धर्मः)

विकिसूक्तिः तः

<poem>

१. अकामतश्चरेद् धर्मम् । वृद्धहारीतस्मृतिः, ९/२४५

२. अक्षरं दुष्करं ज्ञेयम् - मनुस्मृतिः, २/५९

३. अधर्मप्रभवं सर्वं

दुःखयोगं शरीरिणाम् । - मनुस्मृतिः, ६/६४

४. अर्थकामेष्वसक्तानां

धर्मज्ञानं विधीयते । - मनुस्मृतिः, १/१३२

५. अयं तु परमो धर्मो

यद् योगेनात्मदर्शनम् । - बृहद्योगियाज्ञवल्क्यस्मृतिः, ११/३४

६. अविरोधी तु यो धर्मः

स धर्मः सद्भिरुच्यते । - व्यासस्मृतिः,प्रथमखण्डः,पृ.१७

७. अस्वर्ग्यं लोकविद्विष्टं

धर्ममप्याचरेन्न तु । - मनुस्मृतिपरिशिष्टम्, श्लोकः १२३

८. अहिंसयैव भूतानां

कार्यं श्रेयोऽनुशासनम् । - मनुस्मृतिः, २/१३४

९. इन्द्रियाणां प्रसङ्गेन

धर्मस्यासेवनेन च ।
पापान् संयान्ति संसारा-
नविद्वान्सो नराधमाः ॥ - मनुस्मृतिः, १२/५२

१०. एक एव सुहृद् धर्मो

निधनेऽप्यनुयाति यः । - मनुस्मृतिः, ८/१७

११. कुविवाहैः क्रियालोपैः

वेदानध्ययनेन च ।
कुलान्यकुलतां यान्ति । - ब्रह्मोक्तयाज्ञवल्क्यस्ंहिता, ८/१८५

१२. क्रियाहीने न धर्मः स्यात् । - दक्षस्मृतिः,३/२३

१३. क्षत्रियस्य परो धर्मः

प्रजानामेव पालनम् । - मनुस्मृतिः, ७/१४४

१४. जपतां जुह्वतां चैव

विनिपातो न विद्यते । - मनुस्मृतिः,४/१४६

१५. त्रैविद्यवृद्धा यं ब्रूयु-

र्धर्मं धर्मविदो जनाः ।
स धर्मो - वसिष्ठस्मृतिः, श्लोकः १५

१६. दानेन तपसा चैव

सत्येन च दमेन च ।
ये धर्ममनुवर्तन्ते
ते नराः स्वर्गगामिनः॥ - वृद्धगौतमस्मृतिः, १०/९९

१७. द्विजत्वं देवतात्वं च

धर्मः प्रापयते नरम् । - वृद्धगौतमस्मृतिः, १/३२

१८. धर्मः श्रुतो वा दृष्टो वा

कृतो वा कथितोऽपि वा ।
आमोदितो वा राजेन्द्र
पुनाति ह नरं सदा ॥ - वृद्धगौतमस्मृतिः, १/२९

१९. धर्म एकोऽनुयात्येनम् । - विष्णुस्मृतिः, अध्यायः २०, पृ. ४४१

२०. धर्मस्य विजयो नित्यं

नाधर्मस्य कदाचन । - मार्कण्डेयस्मृतिः,पृ.८९

२१. धर्मः पिता च माता च

धर्मश्च सुहृदस्तथा ।
धर्मो भ्राता सखा चैव
धर्मः स्वामी परन्तप ॥ - वृद्धगौतमस्मृतिः, १/३०

२२. धर्मं जिज्ञासमानानां

प्रमाणं प्रथमं श्रुतिः ।
द्वितीयं तु स्वशास्त्राणि
तृतीयं लोकसङ्ग्रहः ॥ - वृद्धगौतमस्मृतिः, १४/४३

२३. धर्म एव हतो हन्ति

धर्मो रक्षति रक्षितः ।
तस्माद् धर्मो न हन्तव्यो
मा नो धर्मो हतोऽवधीत् ॥ - मनुस्मृतिः,८/९५

२४. धर्मं यो बाधते धर्मो

न स धर्मः कथञ्चन । - व्यासस्मृतिः, प्रथमखण्डः, पृ.१७

२५. धर्मं कुरुत यत्नेन

यो वः सह स्थास्यति ॥ - कात्यायनस्मृतिः, २२/४

२६. धर्मं जिज्ञासमानानां

प्रमाणं परमं श्रुतिः । - मनुस्मृतिः, १/१३२

२७. धर्मो जयति नाधर्मः । - वृद्धगौतमस्मृतिः, ८/११८

२८. धर्मो विद्धस्त्वधर्मेण

सभां यत्रोपतिष्ठति ।
शल्यं चास्य न कृन्तन्ति
विद्धास्तत्र सभासदः ॥ - व्यवहारनिर्णयः,पृ.१७

२९. धर्मः सत्येन वर्धते । - मनुस्मृतिः८/८३

३०. धर्मक्रियाऽऽत्मचिन्ता च

निःश्रेयस्करं परम् । - मनुस्मृतिः, १२/८३

३१. धर्मस्य कर्त्ता भोक्ता च

परमात्मा सनातनः । - वृद्धहारीतस्मृतिः, ९/ १५८

३२. धर्महीने कुतः सुखम् । - दक्षस्मृतिः,३/२३

३३. धर्मेण हि सहायेन

तमस्तरति दुस्तरम् । - मनुस्मृतिः, ४/ २४२

३४. धर्मेण लब्धुमीहेत । - याज्ञवल्क्यस्मृतिः, आचाराध्यायः , श्लोकः ३१७

३५. धृतिः क्षमा दमोऽस्तेयं

शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो
दशकं धर्मलक्षणम् ॥ - मनुस्मृतिः, ६/९२

३६. धनं तु वै सदा सर्वं

विज्ञेयं धर्मसाधनम् । - मनुस्मृतिपरिशिष्टम्, श्लोकः २५३

३७. धर्माद् विचलिता दण्ड्याः । - मनुस्मृतिपरिशिष्टम्, श्लोकः ६४

३८. धर्मो वृथा यत्र न सत्यमस्ति । - वृहत्पराशरस्मृतिः, ८/ ७३

३९. नष्टे धर्मे मनुष्येषु

व्यवहारः प्रवर्तते । - मनुस्मृतिप्रिशिष्टम् ,श्लोकः ५७

४०. न ॠते पोषणादन्यो

धर्मो लोकत्रयेऽस्ति वै । - मार्कण्डेयस्मृतिः,पृ.४

४१. न कामतश्चरेद् धर्मम् । - वृद्धहारीतस्मृतिः, ९/२२६

४२. न धर्मः क्षुद्रमानसे । - व्याघ्रपादस्मृतिः,श्लोकः ३७१

४३. न सीदन्नपि धर्मेण

मनोऽधर्मे निवेशयेत् । - मनुस्मृतिः, ४/ १७१

४४. न स्वधर्मात्परं किञ्चित्

पापकर्मव्यपोहनम् । - वृद्धगौतमस्मृतिः, २/३२

४५. नायं लोकोऽस्त्ययज्ञस्य । - वृद्धहारीतस्मृतिः, १०/१९

४६. न लिङ्गं धर्मकारणम् । - मनुस्मृतिः, ६/६६

४७. नामुत्र हि सहायार्थं

पिता माता च तिष्ठतः ।
न पुत्र दारा न ज्ञाति
र्धर्मस्तिष्ठति केवलः ॥ - मनुस्मृतिः ४/२३९

४८. परित्यजेदर्थकामौ

यौ स्यातां धर्मवर्जितौ । - मनुस्मृतिः, ४/१७६

४९. प्रत्यक्षं चानुमानं च

शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं
धर्मशुद्धिमभीप्सता ॥ - मनुस्मृतिः १२/१०५

५०. बाल्ये विद्यान्निषेवेत

यौवने दारसंग्रहम् ।
स्थाविर्ये मोक्षमातिष्ठेत्
सर्वदा धर्ममाचरेत् ॥ - वृद्धगौतमस्मृतिः, १२/४

५१. भूतं भव्यं भविष्यं च

सर्वं वेदे प्रतिष्ठितम् । - बृहद्योगियाज्ञवल्क्यस्मृतिः १२/४१

५२. भूतं भव्यं भविष्यं च

सर्वं वेदात्प्रसिध्यति । - मनुस्मृतिः, १२/९७

५३. मातरं गुरुपत्नीं च

स्वसुर्दुहितरं स्नुषाम् ।
गत्वैताः प्रविशेदग्निः
नान्या शुद्धिर्विधीयते ॥ - यमस्मृतिः, श्लोकः ३५

५४. मृतं धर्मस्तमनुगच्छति ॥ - मनुस्मृतिः, ४/ २४१

५५. यः कश्चित्कस्यचिद् धर्मो

मनुना परिकीर्तितः ।
स सर्वोऽभिहितो वेदे
सर्वज्ञानमयो हि सः ॥ - मनुस्मृतिः, २/७

५६. यत्र विप्रतिपत्तिः स्याद्

धर्मशास्त्रार्थशास्त्रयोः ।
अर्थशास्त्रोक्तमुत्सृज्य
धर्मशास्त्रोक्तमाचरेत् ॥ - नारदस्मृतिः, १/३९

५७. यज्ञार्थात्कर्मणोऽन्यत्तु तदेषां कर्मबन्धनम् । - बृद्धहारीतस्मृतिः, १०/१३

५८. यतिर्यस्य गृहे भुङ्क्ते तस्य भुङ्क्ते हरिः स्वयम् । - वृद्धहारीतस्मृतिः, ८/८९

५९. यत्र सत्यं स धर्मः स्यात् छलं यत्र न विद्यते । - बृहत्पराशरस्मृतिः, ८/७२

६०. यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः । - मनुस्मृतिः, १२/१०६

६१. यो यस्य विहितो धर्म- स्तेन धर्मेण कारयेत् । - व्याघ्रपादस्मृतिः, श्लोकः ३०

६२. यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः । - वैदिकमनुस्मृतिः,११/५१

६३. वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः । - मनुस्मृतिः, १०/९७

६४. वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता । - मनुस्मृतिः,२/१३४

६५. विद्वान् स्वयं तु यो ब्रूयात् स धर्मः परमो मतः ॥ - व्याघ्रपादस्मृतिः, श्लोकः ३९५

६६. वेदाद् धर्मो हि निर्बभौ । - मनुस्मृतिः, ५/४४

६७. वेदाः प्राणा । - वृद्धहारीतस्मृतिः, ११/ १७६

६८. वेदोऽखिलो धर्ममूलम् । - मनुस्मृतिः, १/१२५

६९. वेदो धर्ममूलं तद्विदाम् । - गौतमस्मृतिः, प्रथमोऽद्यायः

७०. शरीरमाद्यं धर्मस्य

कारणं केवलं स्मृतम् । - मार्कण्डेयस्मृतिः,पृ. ३७

७१. शरीरं धर्मसर्वस्वं

रक्षणीयं प्रयत्नतः । - शंखस्मृतिः, १७/६५

७२. शुभाशुभकृतं सर्वं

प्राप्नोतीह फलं नरः । - वुद्धगौतमस्मृतिः, ८/२

७३. श्रद्धैव सर्वधर्मस्य

चातीव हितकारिणी । - स्मृतिसारसंग्रहः,पृ,२९६

७४. श्रुति स्मृति विरोधे तु

श्रुतिरेव गरीयसी । - स्मृतिचन्द्रिका, प्रथमखण्ड्ः,पृ,१६

७५. श्रुतिस्तु वेदो विज्ञेयो

धर्मशास्त्रं तु वै स्मृतिः ।
ते सर्वार्थेष्वमीमांस्ये
ताभ्यां धर्मो हि निर्बभौ । - बृहदयोगियाज्ञवल्क्यस्मृतिः, १२/२८

७६. श्रुतिस्मृत्युदितं धर्म-

मनुतिष्ठन्हि मानवः ।
इह कीर्तिमवाप्नोति
प्रेत्य चानुत्तमं सुखम् ॥ - मनुस्मृतिः, १/ १२८

७७. स जीवति य एवैको

बहुभिश्चोपजीव्यते । - दक्षस्मृतिः, २/३७

७८. सत्त्वस्य लक्षणं धर्मः । - मनुस्मृतिः, १२/३८

७९. सत्यं ब्रूयात् प्रियं ब्रूयात्

न ब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ - मनुस्मृतिः, ४/१३८

८०. सत्यमेव हि वक्तव्यं

सत्यसन्धानमेव च । - ब्रह्मोक्तयाज्ञवल्क्यसंहिता, ८/२८

८१. सत्येन पूयते वाणी

धर्मः सत्येन वर्धते ।
तस्मात्सत्यं हि वक्तव्य-
मात्मशुद्धयै द्विजातिभिः ॥ - बृहत्पराशरस्मृतिः, ८/ ३३८

८२. स भवेत्कर्मचाण्डालो

यस्तु धर्मपराङ्मुखः । - पराशरस्मृतिः, ४/२१

८३. स विद्वद्भिः बहिः कार्यो

नास्तिको वेदनिन्दकः । - बृहद्योगियाज्ञवल्क्यस्मृतिः, १२/२९

८४. सर्वेषामेव भूतानां

वेदश्चक्षुः सनातनः । - औशनसस्मृतिः, श्लोकः १४९

८५. सर्वेषामेव मन्त्राणां

कारणं प्रणवः स्मृतिः । - वृद्धहारीतस्मृतिः, ६/३

८६. सर्वभूतेषु चात्मानं

सर्वभूतानि चात्मनि ।
समं पश्यन्नात्मयाजी
स्वाराज्यमधिगच्छति ॥ - मनुस्मृतिः, १२/९१

८७. सर्वतीर्थानि पुण्यानि

पापघ्नानि सदा नृणाम् । - शंखस्मृतिः, ७/ १३

८८. सर्वधर्मान्परित्यज्य

योगधर्मं समाचरेत् । - बृहद्योगियाज्ञवल्क्यस्मृतिः, ११/१

८९. सारासारविदः प्राज्ञाः

परं धर्मं विजानते । - नारदपाञ्चरात्रम्, श्लोकः ५/४

९०. स्वधर्मं येऽनुतिष्ठन्ति

ते यान्ति परमां गतिम् । - हारीतस्मृतिः, ७/१५

९१. स्वल्पाऽपि हन्ति भूयांसं

स्वधर्मं निन्दिता क्रिया । - नारदपाञ्चरात्रम्, ५/८५

९२. हुतेन शाम्यते पापम् । - बोधायनस्मृतिः,२/३/६९

९३. शीलवृत्तफलं श्रुतम् । - वृद्धगौतमस्मृतिः,१४/४५

"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः_(धर्मः)&oldid=8546" इत्यस्माद् प्रतिप्राप्तम्