मुखपुटम्

विकिसूक्तिः तः
१३:२४, ११ एप्रिल् २०२० पर्यन्तं 2405:201:d801:8f94:147c:2d6:e77b:da32 (सम्भाषणम्) द्वारा जातानां परिवर्तनानाम् आवलिः


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७६३ पृष्ठानां सङ्ग्रहः विद्यते ।

शुक्रवासरः, एप्रिल् २६, २०२४; समयः- १०:४८ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

अद्यतनी वेदसूक्तिः

वयं भगवन्तः स्याम ॥ (अथर्ववेदः ९-१०-२०)

वयम् ऐश्वर्यवन्तः भवाव ।








इयं नः गीर्वाणी...

संस्कृतभाषा अद्भुतानाम् अद्भुतं, जनतायाः बुद्धिशक्तेः समाहारः, शीलस्य प्रतिरुपं च वर्तते । अस्याः भारतभूमेः जनानां विशिष्टतायाः सामाजिकव्यवस्थायाः, धर्मस्य च दर्पण इवास्ति । अस्याः भाषायाः विस्तारः, महान् शब्दराशिः, विद्यमानमविद्यमानं सर्वं वक्तुं क्षमता च एतां सर्वासां भाषाणां भाषां विदधाति । एषा देवानां भाषा, सङ्कुचितस्वभावानां, सीमिताशयानां तिरोहितदृष्टीनां मर्त्यानां च भाषा वर्तते ।
- उपेन्द्रमोहनः






हे चतुर, वद उत्तरम् !

अपूर्वोऽयं मया दृष्टः कान्तः कमललोचने ।
शोऽन्तरं यो विजानाति स विद्वान्नात्र संशयः ॥

अस्य श्लोकस्य भासमानः अर्थः, वास्तविकः अर्थः इति अर्थद्वयम् ।
- हे सुन्दरि, अपूर्वं कान्तञ्च किञ्चन वस्तु मया दृष्टम् । मध्ये 'शो' इति
विद्यते । इदं यः जानाति सः पण्डितः ।
- हे सुन्दरि, आदौ अकारयुक्तम्, अन्ते ककारयुक्तं, मध्ये शोकारयुक्तञ्च
वस्तु मया दृष्टम् । इदं यः जानाति सः पण्डितः ।

उत्तरम्

अशोकः







चाटुचणकः

अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता ।
त्रयश्शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजाः ॥

केचन शिष्याः अन्या गतिः नास्ति इत्यतः गुरोः समीपम् आगच्छन्ति । पुनः केचन अतिश्रद्धावन्तः भवन्ति । अन्ये केचन ज्ञानाभासं प्राप्यैव तृप्ताः भवन्ति । एते त्रिविधाः शिष्याः मूर्खाचार्यैः सौभाग्यात् एव प्राप्यन्ते ।








भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17451" इत्यस्माद् प्रतिप्राप्तम्