मुखपुटम्

विकिसूक्तिः तः
(मुख्यपृष्ठम् इत्यस्मात् पुनर्निर्दिष्टम्)


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७६३ पृष्ठानां सङ्ग्रहः विद्यते ।

गुरुवासरः, एप्रिल् २५, २०२४; समयः- ०५:३१ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

अद्यतनी वेदसूक्तिः

जायेदस्तम् ॥ (ऋग्वेदः ३-५३-४)

गृहिणी एव गृहायते ।








इयं नः गीर्वाणी...

संस्कृतं प्रायः अतिमुख्यः केन्द्रबिन्दुः यत्र सांस्कृतिकः राजनैतिकश्च समागमः प्रभवति ।

- डा.राजेन्द्रप्रसादः






हे चतुर, वद उत्तरम् !

पूजायां किं पदं प्रोक्तं किं वा पुरुषवाचकम् ।
क आयुधतया ख्यातः प्रलम्बासुरविद्विषः ॥

'सु' - इत्येतत् उत्तमार्थे प्रोक्तम् । 'ना' - पुरुषवाचकम् । प्रलम्बासुरस्य शत्रोः बलरामस्य आयुधम् - 'सीरः' (हलः) ।

उत्तरम्

सुनासीरः







चाटुचणकः

भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेत् ।
आरोग्यं दैवमाहात्म्यात् अन्यथात्वमपश्यतः ॥

यदा रोगी आगच्छति तदा चतुरेण वैद्येन औषधं तु यत्किमपि वक्तव्यं, किन्तु पथ्यं तु कठिनं वक्तव्यम् । यदि दैवानुग्रहात् आरोग्यं भवति तर्हि वरम् एव । (‘मम चिकित्साप्रभावतः एव भवतः स्वास्थ्यलाभः जातः’ इति वक्तुं शक्यते । यदि अनारोग्यं वर्धते तर्हि ‘अपथ्यकारणतः एवं जातम्’ इति वक्तुं शक्यते एव ।








भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17991" इत्यस्माद् प्रतिप्राप्तम्