सदस्यः:Sbblr0803/mainpage

विकिसूक्तिः तः
विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७६३ पृष्ठानां सङ्ग्रहः विद्यते ।

बुधवासरः, एप्रिल् २४, २०२४; समयः- १५:५७ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

अद्यतनी वेदसूक्तिः

मनुर्भव ॥ (ऋग्वेदः १०-५३-६)

चिन्तनशीलो भव ।





इयं नः गीर्वाणी...

विश्वे संस्कृतभाषायां विद्यमाना विशदता वा सूक्ष्मतया कृतं व्याकरणं वा अन्यस्यां भाषायां -ग्रीकभाषायामपि –नैव द्र्ष्टुं शक्यते । भारतं न केवलं सर्वस्यापि मूलं किन्तु बौद्धिक-धार्मिक-राजनैतिकविषयेषु सर्वत्रापि अत्युत्कृष्टं वर्तते । भारतीयसंस्कृत्याः पुरतः ग्रीकसंस्कृतिरपि म्लाना एव दृश्यते ।

- फ्रेड्रिक् वोन् श्लेजेल् (Frederich von Schlegel)






हे चतुर, वद उत्तरम् !

राज्ञः सम्बोधनं किं स्यात् ? सुग्रीवस्य तु का प्रिया ?
अधनास्तु किमिच्छन्ति ? आर्तैः किं क्रियते वद ॥

'देव !' - राज्ञः सम्बोधनम् । 'तारा' - सुग्रीवस्य प्रिया । 'धनम्' - निर्धनैः इष्यते । अर्थिभिः किं क्रियते ?

उत्तरम्

देवताराधनम्







चाटुचणकः

नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः ।
तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥

कश्चन अचिन्तयत् - ‘मनः (मनश्शब्दः) नपुंसकम् । तत् प्रियायाः समीपं प्रेष्यते चेत् न काऽपि हानिः’ इति । अतः प्रियायाः समीपं मनः प्रेषितवान् सः । किन्तु तत् मनः तत्रैव रममाणम् अतिष्ठत् । अतः सः विषादेन वदति - ‘‘मनश्शब्दं नपुंसकलिङ्गं कुर्वता पाणिनिना वयं हताः’’ इति । ‘मनश्शब्दः’ नपुंसकः अस्ति चेत् ‘मनः’ अपि नपुंसकं स्यादिति नास्ति नियमः । एतत् अजानता तेन कष्टम् अनुभूतं यत् तदर्थं तस्मै विषीदामः वयम् ।





भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=सदस्यः:Sbblr0803/mainpage&oldid=10090" इत्यस्माद् प्रतिप्राप्तम्