सामग्री पर जाएँ

अन्वेषणपरिणामाः

कामः हेतु खोज परिणाम निम्न हैं। कामत हेतु खोज खोजें।
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • १. अकामां कामयानस्य शरीरमुपतप्यते । इच्छतीं कामयानस्य प्रीतिर्भवति शोभना ॥ (सुन्दरकाण्डः २२/४२) २. अर्थधर्मौ परित्यज्य यः काममनुवर्तते । एवमापद्यते क्षिप्रं...
    १ KB (४९ शब्दाः) - ०५:५३, ७ फेब्रवरी २०१३
  • कामः सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिः अधृतिः ह्रीः धीः भीः इत्येतत् सर्वं मन एव । - बृहदारण्यकोपनिषत् १-५-३ कामः, सङ्कल्पः संशयः, श्रद्धा, अश्रद्धा...
    २ KB (११९ शब्दाः) - १६:३९, ९ फेब्रवरी २०१९
  • कामे प्रसक्तः पुरुषः किमकार्यं विवर्जयेत्॥ शान्ति.८८/२१॥ संकल्पाज्जायते कामः सेव्यमानो विवर्धते॥ शान्ति.१६३/८॥ यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति॥...
    १० KB (४७० शब्दाः) - १९:३२, ३० डिसेम्बर् २०१६
  • पत्नीपुत्रेषु काम, केषाञ्चित् वाहनख्यात्यादिषु कामः, अपरेषां पुण्यसम्पादने कामः, इतरेषां केषाञ्चित् स्वर्गादिलोकेषु कामः । सर्वथापि सर्वमपि काम एव । अविद्या एव...
    २ KB (११५ शब्दाः) - १६:२८, ११ फेब्रवरी २०१९
  • ध्यायतो विषयान् पुंसो सङ्गस्तेषूपजायते । सङ्गात् सञ्जायते कामः कामात् क्रोधोऽधोभिजायते ॥...
    ४८० B (९ शब्दाः) - १६:०८, ९ अक्टोबर् २०१७
  • रामायणसूक्तयः (अनार्यमैत्री) रामायणसूक्तयः (क्रोधः) रामायणसूक्तयः (कामः) रामायणसूक्तयः (क्षत्रियः) रामायणसूक्तयः (चरित्रम्) रामायणसूक्तयः (राजा) रामायणसूक्तयः...
    ७३१ B (२१ शब्दाः) - २०:३५, ३ एप्रिल् २०२२
  • श्रृङ्गाररसनिर्देशः मनसिजप्रशंसा अनङ्गेनाबलासङ्गाज्जिता येन जगत्रयी। स चित्रचरितः कामः सर्वकामप्रदोऽस्तु वः॥१॥ एकं वस्तु द्विधा कर्तुं बहवः सन्ति धन्विनः। धन्वी...
    १ KB (६३ शब्दाः) - १७:४०, ८ जनवरी २०१९
  • कर्मसु । न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते। न जातु कामः कामानामुपभोगे न शाम्यति। न जातु कामः कामानाम् उपभोगे न शाम्यति। न तद् दानं प्रशंसन्ति ये न...
    ४ KB (१८२ शब्दाः) - ०५:५५, ७ फेब्रवरी २०१३
  • २६/१५; गीता. २/१५॥ ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते। सङ्गात् संजायते कामः कामात् क्रोधोऽभिजायते॥ भीष्म. २६/६२; गीता. २/६२॥ क्रोधाद् भवति सम्मोहः सम्मोहात्...
    १ KB (७१ शब्दाः) - १६:२६, १२ डिसेम्बर् २०१६
  • शान्तिः, आत्मोन्नतिः च साधयितुं शक्या !! आत्मवशानि इन्द्रियाणि, हितकारिषु कामः, दुष्टताविषये कोपः, ज्ञानविषये लोभः, समस्तस्य विश्वस्य जीवराशेः विषये मोहः...
    २ KB (७२ शब्दाः) - ०५:५३, ७ फेब्रवरी २०१३
  • मेधा, दृष्टिः, धृतिः, मतिः, मनीषा, जूतिः स्मृतिः, संकल्पः, रतुः, असुः, कामः, वशः – इत्येतानि सर्वाणि प्रज्ञानस्यैव नामधेयानि भवन्ति ॥ आत्मचैतन्यम् एकम्...
    २ KB (९४ शब्दाः) - १८:०२, ८ फेब्रवरी २०१९
  • हेतुत्वात् ‘बन्धके’ एव भवतः ॥ अज्ञानमेव हि पुण्यपापयोः हेतुः । अज्ञानादेव कामः, कामादेव च कर्माणि । तस्मात् आत्मज्ञानादेव अज्ञानस्य नाशः । अज्ञाननिवृत्त्यै...
    २ KB (९५ शब्दाः) - ११:४६, ९ फेब्रवरी २०१९
  • कामी एव जायेत । कामशब्दस्य ‘काम्यन्ते इति कामाः’ इति काम्यपदार्थाः, ‘कामनं कामः’ इति इच्छा च – अर्थो भवति । अविद्यानिमित्तः कामो भवति । अविद्यावतो हि अनात्मविषयाः...
    २ KB (१०२ शब्दाः) - १२:०३, १२ फेब्रवरी २०१९
  • ज्ञानी आत्मकामः । एवम् आप्तकामस्य अकामस्य च आत्मज्ञानिनः स्वर्गलोकं प्राप्तुं कामः सम्भवेद्वा ? आत्मनिष्ठस्य आत्मज्ञानिनः जन्मान्तरकल्पनमपि नैव सम्भवेत् ॥...
    २ KB (९७ शब्दाः) - १४:३९, ९ फेब्रवरी २०१९
  • स्त्रीयोनिं प्रविशति तदा एव अस्य जीवस्य प्रथमं जन्म प्राप्तमिव । अविद्यया कामः, कामेन कर्माणि, कर्मभिः जन्मानि । विद्यया अविद्यायां निवृत्तायां पुनः...
    ३ KB (११८ शब्दाः) - १८:००, ८ फेब्रवरी २०१९
  • तथापत्सु निमज्जति॥ शान्ति १५९/३॥ रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता। कामः क्रोधश्च दर्पश्च तन्द्री चालस्यमेव च॥ शान्ति १५९/६॥ इच्छा द्वेषस्तथा तापः...
    ४ KB (१७५ शब्दाः) - १६:२८, ९ डिसेम्बर् २०१६
  • कर्मभिः कृपस्य खनिता यद्वत् प्राकारस्येव कारकः ॥३१ ॥ हितोपदेशम् २.४८. न जातु कामः कामानामुपभोगेन शाम्यति हविषा कृष्णवतर्मेव भूय एवाभिवर्धते ॥ ३२ ॥ समयोचितपध्यमालिका...
    ९ KB (३८५ शब्दाः) - ०५:५३, ७ फेब्रवरी २०१३
  • न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥ आदि. ७५/५०॥ ८५/१२॥ पृथिवी रत्नसम्पूर्णा हिरण्यं पशवः स्त्रियः। नालमेकस्य तत् सर्वमिति...
    ५ KB (२२६ शब्दाः) - १६:४६, ९ डिसेम्बर् २०१६
  • <poem> १ . अयमप्रतीकारदारुणो दुर्विषहवेगः कष्टः कुसुमायुधः, यदनेनाभिभूता महान्तोऽप्येवमनपेक्षितकालक्रमाः समुत्सारितधैर्याः सद्यो जीवितं जहति । - कादम्बरी...
    ४ KB (१६० शब्दाः) - १०:४५, १३ मार्च् २०१३
  • <poem> सङ्कल्पमूलः कामो वै । - मनुस्मृतिः १/१२२...
    २२९ B (७ शब्दाः) - १२:२६, २ मार्च् २०१३
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
"https://sa.wikiquote.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्